"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
==प्रश्नोपनिषदः वैशिष्ट्यम्==
इयं संवादरूपा इत्यतः अन्वर्थनामा । विषयबोधनाय संवादपद्धतिः बहु परिणामयुक्ता । अस्याः पद्धतेः प्रमुखः गुणः नाम एकस्य प्रश्नस्य विषये चिन्तनावसरे विषयस्य तस्मिन् एव भागे मनः एकाग्रं भवति इत्यतः सः भागः स्पष्टं बुद्धिगोचरा भवति । तस्मात् समग्रस्य विषयस्य आकलनभारः न भवति । पृथक्कृतः कश्चन भागः स्वीक्रियते इत्यतः विषयज्ञानं सुलभं भवति ।
अस्याम् उपनिषदि विद्यमानः षट् प्रश्नाः अपि आत्मज्ञानसम्बद्धान् सर्वान् अपि प्रमुखान् विषयान् बोधयति । ओङ्कारस्य उपासनं तस्य विविधाः प्रकाराश्च आत्मज्ञानस्य साधनभूतानि इति निर्दिष्टानि ।
प्रथमप्रश्नस्य उत्तरे तपः ब्रह्मचर्या, श्रद्धा, विद्या एव आत्मज्ञानस्य साधनाभूताः इति स्पष्टोल्लेखः कृतः वर्तते ।
 
{{दशोपनिषदः}}
"https://sa.wikipedia.org/wiki/प्रश्नोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्