"बसवनबागेवाडी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५७:
 
[[बसवनबागेवाडी]](Basavana Bagevadi) [[कर्णाटक]]राज्ये [[बिजापुरमण्डलम्|बिजापुरमण्डले]] विद्यमानं किञ्चन नगरम् । महात्मनः [[बसवेश्वरः|बसवेश्वरस्य]] जन्मस्थानम् एतत् । द्वादशशतके जातः एषः धार्मिकक्रान्तिकारः । [[वीरशैवमतम्|वीरशैवमतस्य]] च प्रवर्तकः । इदानीम् अपि वीरशैवानां पवित्रं तीर्थक्षेत्रम् अस्ति एतत् । तस्य जन्मस्थाने सुन्दरं मन्दिरं निर्मितम् अस्ति । कर्णाटकस्य प्रसिद्धशिवशरणक्षेत्रेषु बसवनबागेवाडि अपि अन्यतमम् । युगपुरुषः, भक्तिभण्डारी, विचारवादी, मानवतावादी, समाजवादी, समाजोद्धारकः, स्त्रीसमानतावादी [[कन्नडभाषा|कन्नड]]साहित्यस्य नूतनदृष्टिदाता, क्रान्तिकारी, महामहिमवान् बसवण्णः बसवनबागेवाडीनगरे जातः ।
 
[[चित्रम्:Basava cropped.jpg|thumb|बसवेश्वरः]]
==इतिहासः==
शतमानेभ्यः प्राक् एषः एकः अग्रहारः आसीत् । वेदाध्ययनं प्रचलति स्म । अत्रत्याः [[ब्राह्मणः|बाह्मणाः]] बहवः [[शैवाः]] आसन् । तेषु साख्यायनगोत्रस्य मादरसः अन्यतमः आसीत् । तस्य पत्नी मादलाम्बिका । एतयोः पुत्रः बसवण्णः । एषः नन्दिप्रसादतः जन्म प्राप्तवान् । श्री[[शङ्कराचार्यः]] यथा शङ्ककरस्य अवतारः इति [[श्रीमध्वाचार्यः]] मारुतेः अवतारः इति च परिभाव्यते तथैव [[बसवण्णः]] नन्दिनः अवतारः इति भाव्यते । एषः द्वितीयः शम्भुः इत्यपि कथ्यते ।
"https://sa.wikipedia.org/wiki/बसवनबागेवाडी" इत्यस्माद् प्रतिप्राप्तम्