"मीराबाई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
मीरायाः ननान्दा 'अजब कुंवरबा' पुष्टिमार्गीय वैष्णवसम्प्रदायम् अङ्गीकृत्य 'ब्रह्मसम्बन्ध'दीक्षां नीतवती आसीत् । परन्तु मीरा सम्प्रदायादिभ्यः दूरैव आसीत् । मीरा यदा [[वृन्दावनम्|वृन्दावने]] आसीत् तदा [[चैतन्यमहाप्रभुः|चैतन्यमहाप्रभोः]] शिष्याभ्यां सह तस्याः मतभेदः उद्भूतः आसीत् । ततः सा व्रजभूमिं त्यक्त्वा [[द्वारका|द्वारकां]] प्रति प्रयाणं कृतवती ।
 
मीरायाः सौराष्ट्रगमने बहुनि कारणानि भवेयुः । प्रथमं कारणं तु [[कृष्णः|श्रीकृष्णः]] [[द्वापरयुगम्|द्वापरयुगे] [[वृन्दावनम्|व्रजभूमितः]] [[द्वारका|द्वारकां]] प्रति गतः आसीदिति । द्वितीयं तस्याः गुरुः रैदासः गिरनारपर्वतसमीपे[[गिरनारपर्वतः|गिरनारपर्वत]]समीपे 'सरसई'ग्रामे निवसति स्म । तृतीयं तस्याः मातृपक्षराठोडवंशस्य ओखामण्डले[[ओखा]]मण्डले राज्यम् आसीत् । इतोऽपि बहुनि कारणानि भवेयुः ।
 
सा [[जुनागढ]]-[[गिरनारपर्वतः|गिरनारपर्वत]]-माधवपुर-[[पोरबन्दर|सुदामापुरी]]-[[सोमनाथः|सोमनाथा]]दि सन् 'आरम्भडा'राज्यं प्राप्तवती । तदा तत्र 'शिवा साँगा' नामकस्य वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधीकसमयं तत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साँगा' [[द्वारकाद्वीपः|द्वारकाद्वीपे]] द्वारकाधीशमन्दिरं निर्मापितवान् आसीत् । यदा मीरा [[द्वारकाद्वीपः|द्वारकाद्वीपे]] निवसति स्म, तदा तस्याः आयुः ६० वर्षस्य आसीत् इति केषाञ्चन मतम्।। तस्मिन् मन्दिरैव मीरा स्वस्य शेषजीवनम् व्यतीतं कृतवती ।
 
== मीरायाः कृतिः ==
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्