"मास्कोनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
}}
==वैशिष्ट्यम्==
'''मास्को''' ({{IPAc-en|audio=ru-Moskva.ogg|m|ɒ|s|k|oʊ}})[[रशिया]] देशस्य राजनैतिक-धार्मिक-आर्थिककेन्द्रम् अस्ति । नगरमिदं [[यूरोपखण्डः|यूरोपखण्डस्य]] सर्वबृहन्नगरम् । प्राचीनरशियासाम्राज्यस्य अर्थात् संयुक्त-सोवियेत् राष्ट्रपुञ्जस्य अपि मास्को राजधानी आसीत् । 'मोस्कवा'नदीतटे नगरमिदम् अवस्थितम् । २००७ तमे वर्षे मास्को पृथिव्याः आढ्यनगरेषु प्रथममिति घोषितम् आसीत् ।
 
==इतिहासः==
[[चित्रम्:Map of Moscow 1784.jpg|Thumb|left|200px|मास्कोनगरम्,१७८४ तमे वर्षे]]
 
*'''मास्को''' इति अविधा 'मोस्कवा'नद्याः नामनुसृत्य आगता । १२३७ तमे वर्षे 'मंगोल'जनाः मास्कोनगरम् आक्रमणं कृतवन्तः । तदा समग्रनगरम् अग्निदग्धासीत् बहुप्राणहानिरपि सङ्घटितासीत् । अनन्तरवर्तीकाले विद्धंसमास्कोनगरस्य पुनर्निमाणं तथा विकासः अभवत् । १३२३ तमे वर्षे व्लादिमीर - सुज्दाल इति राजवंशस्य शासनकाले मास्को प्रथमवारं राजधानीरूपेण घोषितासीत् । मास्कोनगरस्य नैसर्गिकपरिमण्डलानि अतीवाऽकर्षकानि आसन् । एतस्मात् अस्मिन्नगरं प्रति बहुजनाः आगत्य वसतिस्थापनं कृतवन्तः ।
* १६५४-५६ तमवर्षाभ्यन्तरे महामारी(प्लेग)रोगसंक्रमणेन मास्कोनगरस्य जनसंख्या अर्धम् अभवत् । तथा समग्र[[रशिया]]देशे अपि बहुजनाः मृतवन्तः ।
"https://sa.wikipedia.org/wiki/मास्कोनगरम्" इत्यस्माद् प्रतिप्राप्तम्