"यष्टिकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

(लघु) Jnanesh Marathe इति प्रयोक्त्रा हाकीक्रीडा इत्येतत् यष्टिकन्दुकक्रीडा इत्येतत् प्रति चालितम्: संस्...
No edit summary
पङ्क्तिः १४:
| ball= हाकीकन्दुकः, यष्टिः, पादाच्छादकद्वयम्, उपानहौ
}}
'''हाकीक्रीडायष्टिकन्दुकक्रीडा'''(Hockey) एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा [[भारतम्|भारतदेशस्य]] राष्ट्रियक्रीडा वर्तते । एनां क्रीडां संस्कृतभाषायां '''यष्टिकन्दुकक्रीडा''' इत्यपि वक्तुं शक्यते
 
==ऐतिहासिकी पृष्ठभूमिः==
कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पदभ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् ‘दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । तदा प्रारम्भे केनापि मानवेन वृक्षस्य शाखोत्पाटय सन्त्रोटय वा भूमौ पतितं किमपि पाषाणखण्डं किमपि वस्तुविशेषं वा सन्तडयैकस्मात् स्थानादपरस्मिन स्थाने प्रक्षिप्तमभविष्यत् तेनैव स्वभावेनाग्रे ‘यष्टि -कन्दुक-क्रीड’ या रुपं धारितमभविष्यत् ।
"https://sa.wikipedia.org/wiki/यष्टिकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्