"सोमनाथः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ३०:
| subdivision_name3 = [http://www.somnath.org/ www.somnath.org]
}}
'''सोमनाथ'''मन्दिरं (સોમનાથ,Somnath) [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते । समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येनपौनःपुण्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति । सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं, महत्तमञ्च ज्योतिर्लिङ्गं वर्तते । सोमेश्वरःसोमेश्वर इत्यप्यस्य नामान्तरम् । [[चन्द्रः]] (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान् । अत्रैव [[कपिलानदी]]-[[सरस्वतीनदी]]-[[हिरण्यानदी]]नां सङ्गमः भवति । अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम् ।
 
== पुराणे सोमनाथः ==
 
पुराणेषूल्लेखोस्तिपुराणेषूल्लेखोऽस्ति यत् [[त्रेतायुगम्|त्रेतायुगे]] वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायांतृतीयायाम् अस्य मन्दिरस्य स्थापना बभूव । अत्रैव [[चन्द्रः]] तपः कृतवानासीत् । एतल्लिङ्गं चन्द्र एव अस्थापयत् । पौराणिककथानुसारं [[चन्द्रः]] दक्षस्य सप्तविंशतिकन्याभिः सह विवाहं कृतवान् आसीत् । परन्तु [[चन्द्रः]] (दक्षस्य लघुत्तमालघुतमायां कन्या)कन्यायां रोहिण्याम् अधिकं स्निह्यति स्म । तेन अन्येअन्यासां चन्द्रपत्नीनाम् अवगणना तु भवति स्म, परन्तुएव, तेषामपमानमपितासामपमानमपि भवति स्म । द्विवारं दक्षः स्वजामातरं "एवं मा करुकुरु" इति पर्यबोधयत । परन्तु चन्द्रः स्वव्यवहारं न परिवर्तितवान् । तेन कुपितः दक्षः चन्द्रं "त्वं क्षयरोगी भव" इति अशप्यत् । [[चन्द्रः|चन्द्रे]] क्षये सति देवाः भीताः सन् [[चित्रम्:Somnath.jpg|thumb|right|350px|'''भगवान् श्रीसोमनाथः''']] [[ब्रह्मा|ब्रह्मणः]] समीपं गताः । [[ब्रह्मा]] अवदत्, "[[चन्द्रः]] प्रभासपाटणक्षेत्रे शिवोपासनां करोति चेत् तस्य शापशमनं भवेत्भवति" इति । [[चन्द्रः]] सौराष्टे स्थितं प्रभासपाटणक्षेत्रम्प्रभासपाटणक्षेत्रं गत्वा शिवलिङ्गञ्च निर्माय शिवोपासनां प्रारभत । [[शिवः|शिवे]] प्रसन्ने सति चन्द्रं शापमुक्तम् अकरोत् । तदा [[शिवः]] अकथयत्, "इतः परम् अहमत्र सोमनाथरूपेण निवसामीतिनिवसामि" इति । सोमलिङ्गस्य दर्शनेन भक्तानां सर्वाणि पापानि नश्यन्ति, अपेक्षितं फलं प्राप्य मरणानन्तरं स्वर्गं प्राप्नुवन्ति इति विश्वासः अस्ति । प्रभासक्षेत्रस्य परिभ्रमणेन पृथ्वीप्रदक्षिणफलं[[पृथ्वी]]प्रदक्षिणफलं प्राप्यते इति [[शिवपुराणम्|शिवपुराणस्य]] कोटिरुद्रसंहितायाम् उक्तम् अस्ति ।
 
[[स्कन्दपुराणम्|स्कन्दपुराणे]] “प्रभासखण्डः” इति पृथक् विभागः एव अस्ति । तत्र प्रभासतीर्थस्य एव वर्णनं कृतम् अस्ति । [[ऋग्वेद]]स्य खिलसूक्ते अपि सोमनाथक्षेत्रस्य उल्लेखः अस्ति ।
पङ्क्तिः ४१:
यत्र [[गङ्गा]] च [[यमुना]] यत्र प्राची [[सरस्वती]] ।
यत्र सोमेश्वरो देवस्तत्र माममृतं कृधीन्द्रायिन्दो परिस्रव ॥
([[ऋग्वेदः]], खिलसूक्तम् ९.२०.५)
</poem>
 
[[कृष्णः|श्रीकृष्णेन]] स्वावतारस्य अवसानकाले अन्तिमानि दिनानि अत्रैव यापितानि इति पुराणानां वचनम् । श्रीकृष्णावतारस्य परिसमाप्तिकाले यदा जराव्याधेनजरानामकव्याधेन मुक्तः बाणः [[कृष्णः|कृष्णस्यश्रीकृष्णस्य]] पादम् अघातयत्यदा अघातयत्, तदा [[कृष्णः|श्रीकृष्णः]] अत्र अन्तर्धानोऽभूदिति वर्णनमायाति । तस्य देहोत्सर्गस्थाने [[हिरण्यानदी|हिरण्यानद्याः]] तीरे यादवस्थली नामकंयादवस्थलीनामकं क्षेत्रम् अस्ति । अत्रैव यादवाः अन्तःकलहेन नाशं प्राप्नुवन् इति कथा श्रूयते । राज्ञा [[बलिः|बलिना]] अत्र अश्वमेधयागः कृतः इत्यपि [[स्कन्दपुराणम्|स्कन्दपुराणे]] वर्ण्यते ।
 
== इतिहासः ==
 
पुरा मुख्यमन्दिरस्य पुरोभागे २०० किलोभारयुताकिलो भारयुता स्वर्णशृङ्खलायुता महाघण्टा आसीत् । कर्मकराणां कार्यसमयस्य परिवर्तनावसरे एतां घण्टां वादयन्ति स्म । मन्दिरस्य पूजादिकार्यनिर्वहणाय १००० [[ब्राह्मणः|ब्राह्मणाः]] नियुक्ताः आसन् । यात्रिकाणां क्षौरकार्यार्थम् एवक्षौरकार्यार्थं ३०० नापिताः नियुक्ताः आसन् । देवालयस्य नित्यनैमित्तिक-गायनवादननिमित्तं ३०० गायकानां, ५०० कलाविदां च नियुक्तिः कृता आसीत् । मन्दिरस्य निर्वहणार्थं १०,००० ग्रामेभ्यः ३० कोटिमितानां रूप्यकाणां निधिः सङ्गृहीतः आसीत् ।
[[चित्रम्:Somnath Temple 1869.jpg|thumb|right|200px|'''१८६९ तमे वर्षे सोमनाथः''']]
चन्द्रस्थापितम्चन्द्रनिर्मितम् एतन्मन्दिरं बहुवारं ध्वस्तं जातमस्ति । परन्तु सर्वदा शिवभक्ताः एतस्य पुनर्निर्माणं कृतवन्तः । सर्वप्रथमं [[चन्द्रः]] इदं मन्दिरं स्वर्णेन निर्मापितवान्, यस्य ध्वंसानन्तरं [[रावणः]] रजतेन मन्दिरस्य पुनर्निर्माणं कारितवान्, अस्यापि ध्वंसानन्तरं भगवान् [[विष्णुः]] चन्दनकाष्ठैः अस्य मन्दिरस्य पुनर्निर्माणं कारयामास । तदनन्तरमपि अस्य मन्दिरस्य ध्वंसः, पुनर्निर्माणश्च बहुवारं अभूत् ।[[चित्रम्:OldSom.jpg|thumb|right|200px|'''ध्वस्तं सोमनाथमन्दिरम्''']] ७२५ तमे वर्षे 'जूनायद' नामकः 'आरब'शासकः एतन्मन्दिरम् अलुण्ठत्, अध्वंसत च । ततः ८१५ तमे वर्षे नागभट्टनामकः कश्चन राजा पुनर्निर्माणं कारितवान् । पुनः १०२६ तमे वर्षे 'महमद गजनी' नामकः यवनराजा मन्दिरम् अलुण्ठत् । एषोऽपि मन्दिरं ध्वस्तं कृतवान् परन्तु कथं चेद् असख्यकानांअसङ्ख्याकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसात्करोत्अग्निसादकरोत् । पश्चाद् १०२६-१०४२ मध्ये राजा भीमदेवः पुनर्निर्माणं कारितवान् । १७०६ तमे वर्षे मोगल [[मुघल]]राजा [[औरङ्गजेब]] सोमनाथं अलुण्ठत्, अध्वंसत च ।
 
आहत्य, सप्तदशवारम् अस्य मन्दिरस्य ध्वंसः कृत: आसीत् इति उल्लेखोउल्लेखः मिलति । अधुना यद् मन्दिरमस्ति, तस्य पुनर्निर्माणकार्यम्पुनर्निर्माणकार्यं महान् नेता, लोहपुरुषश्च [[सरदार् वल्लभभाई पटेलः]] १९४७ तमे वर्षे नवम्बरमासस्य'नवम्बर'-मासस्य ३० दिनाङ्के आरब्धवान् । १९५१ तमे वर्षे मेमासस्य'मे'-मासस्य ११ दिनाङ्के राष्ट्रपतिः श्री[[राजेन्द्रप्रसादः]] अत्र प्राणप्रतिष्ठाम् अकरोत् । मूलस्थाने पुनः वैभवयुतं मन्दिरं शिरः उन्नीय स्थितम् । एतत् मन्दिरम् अद्य अत्यन्तं सुन्दरम् अपूर्वशिल्पकलायुक्तमन्दिरं सञ्जातम् । प्राचीनस्य सोमनाथमन्दिरस्य अवशेषाः अट्टोपरि सङ्गृहीताः सन्ति । [[पालिताणा]]पत्तनस्य प्रसिद्धस्य शिल्पिनः प्रभुशङ्करसोमपुरा इत्याख्यस्य मार्गदर्शनेनमार्गदर्शने एतत् मन्दिरं निर्मितम् आसीत्अस्ति । [[महाराष्ट्रराज्यम्|महाराष्ट्रस्य]] सुप्रसिद्धवैदिकपण्डितस्य लक्षमणशास्त्रिजोशी इत्येतस्य पौरोहित्ये अत्र प्राणप्रतिष्ठा जाता । तस्य गुरुः श्रीकेवलानन्दसरस्वती अपि अस्मिन् कार्यक्रमे भागम्भागं गृहीतवान् ।
[[चित्रम्:Charan.jpg|thumb|right|200px|'''श्रीप्रभासतीर्थः''']]
 
पङ्क्तिः ७१:
=== भालकातीर्थः ===
 
एतदेव भगवतः [[कृष्णः|श्रीकृष्णस्य]] देहोत्सर्गस्थानम् । जरा नामकःजरानामकः कश्चन व्याधः हरिणं मत्वा शरेण श्री[[कृष्ण]]स्य पादतले प्रहारम् अकरोत् । स्वस्य दोषे ज्ञाते सति व्याधः क्षमां अयाचत,[[कृष्णः|श्रीकृष्णः]] तंतम् अक्षाम्यच्च । एषा लीला पिप्पलवृक्षस्याधः अभूत् । सः पिप्पलवृक्षः अधुनापि तत्रास्ति । एतत् स्थानं भक्तानां हृदयशान्तिदायकमस्ति ।
[[चित्रम्:Bhalka.jpg|thumb|left|230px|'''व्याधस्य क्षमायाचनम्''']]
 
 
 
 
 
Line १०२ ⟶ १०५:
=== धूमशकटमार्गः ===
 
[[भारतम्|भारतस्य]], [[गुजरातराज्यम्|गुजरातराज्यस्य]] च अन्यभागतः अन्यभागेभ्यः सोमनाथरेलस्थानं सरलतया प्राप्तुं शक्यते ।
 
=== भूमार्गः ===
 
सोमनाथः [[अहमदाबाद्अहमदाबाद]]तः ४०८ कि.मी., [[जुनागढ]]तः ७९ कि.मी., चोरवाळातः २५ कि.मी. दूरे अस्ति । एतेभ्यः स्थलेभ्यः सोमनाथं प्राप्तुं यानानि मिलन्ति ।
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]] [[वर्गः:गुजरातराज्यस्य प्रेक्षणीयस्थानानि]] [[वर्गः:गुजरातस्य तीर्थक्षेत्राणि]]
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्