"अश्वत्थवृक्षः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
__TOC__
[[file:Arayaal.jpg|thumb|right|केरलॆ मलप्पुऱम् जिल्लायाम् ऎकः अश्वत्थः]]
[[File:Aalmaram-thayy.jpg|thumb|'''अश्वत्थवृक्षकः''']] अश्वत्थवृक्षः (कन्नाडे ಅರಳಿ)(आङ्ग्ले Peepul Tree) भारतीयानां सर्वेषां पवित्रतमः वृक्षः इति परिगणितः । एशियाखण्डस्य दक्षिणभागे अयं वृक्षः अधितया रोहन्ति । बोधिवृक्षः इति अस्य अपरं नाम । अस्य वृक्षस्य अधः एव तपः कृत्वा सिद्धार्थं बुद्ध अभवत् इति प्रतीतिः अस्ति । कर्णाटकभाषाया अरळि इत्यपि कथयन्ति ।
अयम् अश्वत्थः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः । पुराणकालतः अपि अयम् अश्वत्थः देवानां निवासस्थानम् इति ख्यातः अस्ति । अतः एव अयं वृक्षः सर्वत्र पूज्यभावनया पूज्यते । अयम् अश्वत्थः औषधीयसस्यत्वेन अपि परिगण्यते । अस्य वृक्षस्य त्वक्, फलं, पर्णं चापि औषधत्वेन उपयुज्यते । अस्य त्वचि “ट्यानिन्” अंशः अस्ति ।
== इतरभाषाभिः अस्य अश्वत्थवृक्षस्य नामानि ==
Line १२ ⟶ १३:
</poem>
[[Image:Mahabodhitree.jpg|thumb|पवित्रकः/अश्वत्थः]]
[[File:Aalmaram-thayy.jpg|thumb|'''अश्वत्थवृक्षकः''']]
 
==सस्यशास्त्रीयं वर्गीकरणम् ==
मोरासिये कुले विद्यमानस्य अस्य सस्यस्य पैकस् रिलिजियोस् (Ficus religiosa) इति सस्यशास्त्रीयं नाम । अयं वृक्षः वृहद्रूपेण प्ररोहति वहुपर्णानि च भवन्ति । अल्पभारयुक्तानि पर्णानि वायुसञ्चारेन कम्पितानि विशिष्टं नादं जनयन्ति । मानवपाणिप्रमाणेन विशालानाम् एतेषां पर्णानाम् अग्रभागाः तीक्णाः भवन्ति।
[[file:Arayaal.jpg|thumb|right|केरलॆ मलप्पुऱम् जिल्लायाम् ऎकः अश्वत्थः]]
==प्रयोजनानि==
अस्य काण्डस्य दारूणि बहूपयोगाय न भवन्ति । केवलम् इन्धनत्वेन उपयोक्तुं शक्यते । सजीववृक्षस्य काण्डात् कश्चन निर्यासः स्रवति । एषः सुवर्णाभरणनिर्माणे उपयोगार्थं भवति । पञ्च अग्निवृक्षेषु अयम् अन्यतमः । अस्य वृक्षस्य शाखानां सपत्रः परभागः समिद्रूपेण यज्ञयागदिषु उपयुज्यते । अस्य मूलस्य त्वक् आयुर्वेदीयौषधनिर्माणे उपयुज्यते ।
"https://sa.wikipedia.org/wiki/अश्वत्थवृक्षः" इत्यस्माद् प्रतिप्राप्तम्