"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६९:
}}
 
'''राजस्थानराज्यम्राजस्थानराज्यं''' ({{lang-hi|राजस्थान}}, {{lang-en|Rajasthan}}) [[भारतम्|भारतस्‍य]] विशालतमं राज्यम् अस्ति । इदं [[भारतम्|भारतवर्षस्यभारतस्य]] पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुस्थलम्मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे राजपूतानानाम्ना'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृयत्यानिलोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लम्क्षेत्रफ़लं ३,४२,२३९ वर्ग. कि. किमीमी अस्ति । अस्य जनसन्ख्याजनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव [[मौण्ट् अबूअबु]] , तथा [[दिल्वारा]] इत्येतौ पर्वतौ अपि प्रसिद्धौसुप्रसिद्धौ भवतःस्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । [[रणथम्बोर]], [[सारिस्कामृगधाम]], [[भरतपुरम्|भरतपुरादि]]प्रदेशेषु पक्षिसंरक्षणाकेन्द्राणि प्रसिद्धानि पक्षिसंरक्षणाकेन्द्राणि सन्ति । संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।
 
==प्राचीनेतिहासः==
राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन्।आसन् । [[गुजरातराज्यम्|गुजरातगुजरातराज्यं]] तथा राजस्थानस्य अधिकभागः “गुर्जरात्र” नाम'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः "उत्तरभारतं" यवनशासकैःयवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनंशासनम् आरब्धवन्तः । वंशस्य उतअथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । भूगोलस्य दृष्ट्याऽपि प्रदेशाणांप्रदेशानां नामानि स्थापयन्ति स्म रजपूताः । [[उदयपुरम्|उदयपुरउदयपुरं]], डूङ्गरपूरडुङ्गरपुर, बांसवाडा, प्रतापगढ, [[जोधपुरम्|जोधपुरजोधपुरं]], [[बीकानेर]], किशनगढ, सिरोही, [[कोटा]], बून्दी, [[जयपुरम्]], अलवरआलवार, [[भरतपुरम्|भरतपुरभरतपुरं]], करौली, झालावाड, टोंकटोङ्क तेषां संस्थानानि भवन्तिआसन्'ब्रिटिष्' शासनकाले राजस्थानस्य “राजपूताना”'राजपूताना' इति नाम आसीत् । वंशभूषणः, असाधारणः देशभक्तः '''[[महाराणाप्रतापसिंहःमहाराणा प्रतापसिंहः]]''' स्वपराक्रमेण विश्वेस्मिन् विश्वेऽस्मिन् प्रसिद्धः आसीत्अभूत् । राजस्थानराज्यं [[भारतम्|भारतस्य]] महत्वपूर्णं राज्यंराज्यमित्यत्र भवतिन कश्चन संशयः । अधीनराजानां शासने विद्यमानाःविद्यमानानां प्रान्ताःप्रान्तानां विलीनो भूत्वाविलीनेन ३० मार्च [[१९४९]] तमे संवत्सरे [[भारतम्|भारतस्य]] राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम् । राजस्थानपदस्य “राज्ञांराज्ञां स्थानं”स्थानम् इत्यर्थः इति विग्रहः, कुतश्चेत् अस्मिन् राज्ये गुर्जर'गुर्जरात्र/गुज्जर, राजपूत, मौर्य तथा जाट झाट'-वंशीयाः राजानः राज्यभारं कृतवन्तः आसन् ।
 
==भूगोलम्==
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे [[पाकिस्तानम्|पाकिस्तानदेशः]], [[पञ्जाबराज्यम्|पञ्जाबराज्यं]], [[हरियाणाराज्यम्|हरियाणाराज्यञ्च]] भवन्तिअस्ति । दक्षिणे [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], [[गुजरातराज्यम्|गुजरातराज्यञ्च]] भवतःअस्ति । पूर्वे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]], [[मध्यप्रदेशराज्यम्|मध्यप्रदेशश्च]] भवतः।अस्ति । पश्चिमे [[पाकिस्तानम्|पाकिस्तानदेशः]] भवति।अस्ति सिरोहीतः अलवरसिरोही-तः आलवार गमनमार्गे ४८० कि. मिमी. विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभजतिविभाजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते । अस्मिन् भागे प्रायः ५० से. मी. तः ९० से. मी. वृष्टिः भवति । माहिनद्याः चम्बल्माहीनद्याः चम्बल-जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति।उपकरोति । अस्मिन् भागे ताम्रताम्रं, सतु, 'मैका', फेनकशिला, अन्येचअन्ये च खनिजाः लभ्यन्ते । राज्यस्य पश्चिमभागे विद्यमाना 'थार' मरुभूमिः समग्रे [[भारतम्|भारते]] विद्यमाना बृहत्विशालतमा थार भूमिःमरुभूमिः अस्ति । अस्मिन् भागे १२ से. मी. तः ३० से. मी. वृष्टिः भवति।भवति । अस्मिन् भागे लूनी, बाण्ड्यादिबाण्ड्यादिनद्यः नद्यःप्रवहन्ति प्रवहन्ति। अस्य राज्यस्यराज्येऽस्मिन् ३.४२ लक्षवर्ग कि. मी. परिमिता भूमिः अस्ति । [[भारतम्|भारतेभारतस्य]] अतीवबृहत्बृहत्तमं राज्यंराज्यम् भवति।इदम् ।
 
==मण्डलनि==
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
{|width = 70%
|
* [[अजमेरमण्डलम्]]
* [[आलवारमण्डलम्]]
* [[उदयपुरमण्डलम्]]
* [[करौलीमण्डलम्]]
* [[कोटामण्डलम्]]
* [[गंगानगरमण्डलम्]]
* [[चित्तौडगढ़मण्डलम्]]
* [[चुरूमण्डलम्]]
* [[जयपुरमण्डलम्]]
* [[जालौरमण्डलम्]]
|
* [[जैसलमेरमण्डलम्]]
* [[जोधपुरमण्डलम्]]
* [[झालावाड़मण्डलम्]]
* [[झुंझुनूमण्डलम्]]
* [[टोंकमण्डलम्]]
* [[दौसामण्डलम्]]
* [[धौलपुरमण्डलम्]]
* [[डूंगरपुरमण्डलम्]]
* [[नागौरमण्डलम्]]
* [[पालीमण्डलम्]]
|
* [[प्रतापगढ़मण्डलम्]]
* [[बाड़मेरमण्डलम्]]
* [[बांसवाड़ामण्डलम्]]
* [[बूंदीमण्डलम्]]
* [[भीलवाड़ामण्डलम्]]
* [[भरतपुरमण्डलम्]]
* [[बीकानेरमण्डलम्]]
* [[राजसमन्दमण्डलम्]]
* [[सवायीमाधोपुरमण्डलम्]]
|
* [[सीकरमण्डलम्]]
* [[सिरोहीमण्डलम्]]
* [[हनुमानगढ़मण्डलम्]]
|}
 
==प्रसिद्धानि नगराणि==
Line ८७ ⟶ १२८:
* '''हवामहल्''' सा.श. १७९९ तमे संवत्सरे 'सवायी प्रतापसिंह'नामकस्य नृपस्य शासनकाले निर्मतम् आसीत् । वास्तुशिल्पकारस्तु 'लाल चन्द उस्व' ।
* '''अम्बर'''-दुर्गे अनेकानि सुन्दराणि मन्दिराणि सन्ति, एकं विशालं सुन्दरोद्यानञ्च वर्तते ।
* अस्मिन्नेव नगरे सा.श. [[१८७६]] तमे संवत्सरे सर्वकारस्य वस्तुसङ्ग्रहालयः संस्थापितः । आभरणानि, काष्ठैः निर्मितानि वस्तूनि, शस्त्राणि, चित्राणि, वस्त्राणि च सङ्ग्रहालयेऽस्मिन् सन्ति ।
* '''जलमहल्''' इत्येतत् एकस्य सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
* कनकवृन्दावनं जनप्रियं विहारस्थानमस्ति ।
Line १०६ ⟶ १४७:
* 'मारवाड' इति कश्चन प्रमुखः उत्सवः भवति । 'अक्टोबर'-मासे अयम् उत्सवः आचर्यते ।
* 'अक्टोबर'-मासादारभ्य 'मार्च'-मासपर्यन्तं राज्येऽस्मिन् पर्यटनार्थं योग्यः कालः ।
 
==शिक्षणसंस्थाः==
*राजस्थानविश्वविद्यालयः
*राजस्थानतान्त्रिकविश्वविद्यालयः
*राजस्थान केन्द्रीय विश्वविद्यालयः
*मोदी प्रौद्योगिकी तथा विज्ञान संस्थानम्,लक्ष्मणगढ़, (मानित विश्व विद्यालयः)
*वनस्थली विद्यापीठम् (मानित विश्विविद्यालयः)
*बिरला प्रौद्योगिकी एवं विज्ञान संस्थानम्, पिलानी (मानित विश्व विद्यालयः)
*जैन विश्विभारती विश्ववविद्यालय (मानित विश्वाविद्यालयः)
*एलएनएम सूचना प्रौद्योगिकी संस्थावनम् (मानित विश्ववविद्यालयः)
*मालवीय राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्ववविद्यालयः)
*मोहनलाल सुखाडिया विश्वपविद्यालयः,
*राष्ट्रियविधिविश्वमविद्यालयः,
*राजस्थानकृषिविश्वविद्यालयः,
*राजस्थान आयुर्वेदविश्वविद्यालयः,
*राजस्थान संस्कृपतविश्वविद्यालयः,
*बीकानेर विश्वविद्यालयः,
*कोटा विश्वविद्यालयः
 
==मण्डलनि==
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
{|width = 70%
|
*[[अजमेरमण्डलम्]]
*[[अलवरमण्डलम्]]
*[[उदयपुरमण्डलम्]]
*[[करौलीमण्डलम्]]
*[[कोटामण्डलम्]]
*[[गंगानगरमण्डलम्]]
*[[चित्तौडगढ़मण्डलम्]]
*[[चुरूमण्डलम्]]
*[[जयपुरमण्डलम्]]
*[[जालौरमण्डलम्]]
|
*[[जैसलमेरमण्डलम्]]
*[[जोधपुरमण्डलम्]]
*[[झालावाड़मण्डलम्]]
*[[झुंझुनूमण्डलम्]]
*[[टोंकमण्डलम्]]
*[[दौसामण्डलम्]]
*[[धौलपुरमण्डलम्]]
*[[डूंगरपुरमण्डलम्]]
*[[नागौरमण्डलम्]]
*[[पालीमण्डलम्]]
|
*[[प्रतापगढ़मण्डलम्]](राजस्थानम्)
*[[बाड़मेरमण्डलम्]]
*[[बांसवाड़ामण्डलम्]]
*[[बाड़मेरमण्डलम्]]
*[[बूंदीमण्डलम्]]
*[[भीलवाड़ामण्डलम्]]
*[[भरतपुरमण्डलम्]]
*[[बीकानेरमण्डलम्]]
*[[राजसमन्दमण्डलम्]]
*[[सवायीमाधोपुरमण्डलम्]]
|
*[[सीकरमण्डलम्]]
*[[सिरोहीमण्डलम्]]
*[[हनुमानगढ़मण्डलम्]]
|}
 
==अन्‍यानि नगराणि==
Line १८० ⟶ १६१:
 
* [[जैसलमेर]]
 
* राजधानी -- [[जयपुर]]
* राजधानी - [[जयपुर]]
 
==शिक्षणसंस्थाः==
* राजस्थानविश्वविद्यालयः
* राजस्थानतान्त्रिकविश्वविद्यालयः
* राजस्थानकेन्द्रीयविश्वविद्यालयः
* राष्ट्रियसंस्कृतसंस्थानम्, जयपुर
* मोदी प्रौद्योगिकी तथा विज्ञानसंस्थानम्, लक्ष्मणगढ (मानितविश्वविद्यालयः)
* वनस्थलीविद्यापीठम् (मानितविश्विविद्यालयः)
* बिरला प्रौद्योगिकी एवं विज्ञानसंस्थानम्, पिलानी (मानितविश्वविद्यालयः)
* जैन विश्वभारती विश्ववविद्यालयः (मानितविश्वाविद्यालयः)
* एल. एन. एम. सूचना प्रौद्योगिकी संस्थानम् (मानितविश्ववविद्यालयः)
* मालवीयराष्ट्रियप्रौद्योगिकीसंस्थानम् (मानितविश्ववविद्यालयः)
* मोहनलाल सुखाडिया विश्वपविद्यालयः
* राष्ट्रियविधिविश्वविद्यालयः
* राजस्थानकृषिविश्वविद्यालयः
* राजस्थान आयुर्वेदविश्वविद्यालयः
* जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः
* बीकानेर विश्वविद्यालयः
* कोटा विश्वविद्यालयः
 
==वीथिका==
Line २०१ ⟶ २०२:
* {{wikivoyage|Rajasthan}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
 
[[वर्गः:भारतस्य राज्यानि]]
[[वर्गः:राजस्थानराज्यम्]]
 
[[ml:രാജസ്ഥാന്‍]]
"https://sa.wikipedia.org/wiki/राजस्थानराज्यम्" इत्यस्माद् प्रतिप्राप्तम्