"विष्णुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
==सहस्रनामानि==
भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।
==श्रीहरेः सर्वैः वर्णैः युक्तानिआरभ्यमाणानि नामानि==
<poem>
अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्भरः
ॠघलृशौल्लृजीरेकात्मैर ओजोभृदौरसः ।
अन्तोऽर्धगर्भः कपिलः खपतिर्गरुडासनः
घर्मो ङ्सारश्छार्वङ्गश्छन्दोगम्यो जनार्दनः ।
झाटतारिर्ञमष्टङ्की ठलको डरको ढरी
णात्मा तारस्तभो दण्डी धन्वी नम्यः परः फली ।
बली भगो मनुर्यज्ञो रामो लक्ष्मीपरिर्वरः
शान्तसंवित्षड्गुणश्च सारात्मा हंसळाळुकौ ।
पञ्चाशन्मूर्तयस्त्वेताः ममाकारादिलक्षकाः ।
 
* अजः, आनन्दः, इन्द्रः, ईशानः, उग्रः, ऊर्जः, ऋतम्बरः, ॠघः, लृशः, लॄजिः, एकात्मा, ऐरः, ओजोभृत्, औरसः, अन्तः, अर्धगर्भः - एतानि ओङ्कारस्य अकारात् प्रकटिताः भगवद्रूपाः ।<br />
* कपिलः, खपतिः, गरुडासनः, घर्मः, ङसारः - एतानि पञ्च ओङ्कारस्य उकारतः प्रकटिताः भगवद्रूपाः । <br />
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्