"ब्राह्मी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
एषा ब्राह्मी अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । एषा ब्राह्मी अपि एकविधं सस्यम् अस्ति । अतः एषा ब्राह्मी अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । एषा ब्राह्मी आङ्ग्लभाषायां Centella asiatica इति उच्यते । अनया ब्राह्म्या [[उपसेचनं]], [[ताक्रं]], [[दाधिकम्]] इत्यादिकं निर्मीयते । ब्राह्मी औषधीयं सस्यम् अपि । अतः यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्याः ब्राह्म्याः उल्लेखः आयुर्वेदे बहुधा दृश्यते ।
 
==[[ब्राह्मीकषायम्|कषायम्]]==
{{main|ब्राह्मीकषायम्}}
ब्राह्मीपत्रैः निर्मितं कषायम् एव ब्राह्मीकषायम् । ब्राह्मीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।
 
 
{{reflist}}
 
"https://sa.wikipedia.org/wiki/ब्राह्मी" इत्यस्माद् प्रतिप्राप्तम्