"आर्द्रकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{taxobox
 
| color = lightgreen
|name = आर्द्रकम्/ Ginger
|image =Zingiber_officinale_-_Köhler–s_Medizinal-Pflanzen-146.jpg
|status = secure
|regnum = [[Plantae]]
|unranked_divisio = [[Angiosperms]]
|unranked_classis = [[Monocots]]
|unranked_ordo = [[Commelinids]]
|ordo = [[Zingiberales]]
|familia = [[Zingiberaceae]]
|genus = ''[[Zingiber]]''
|species = '''''Z. officinale'''''
|binomial = ''Zingiber officinale''
|binomial_authority = [[Roscoe]]
|}}
'''आर्द्रकम्''', '''शुण्ठी''' वा [[भारतम्|भारते]] वर्धमानः कश्चन कन्दविशेषः । शुण्ठी सस्यजन्यः आहारपदार्थः । एषा शुण्ठी आङ्ग्लभाषायां Ginger इति उव्यते । अस्याः शुण्ठ्याः सस्यशास्त्रीयं नाम अस्ति Coriandrum satirum इति । संस्कृते अशुष्कां शुण्ठीम् आर्द्रकम् इति वदन्ति, शुष्कां च शुण्ठी इति । अस्याः शुण्ठ्याः महौषधं, विश्वं, नागरं, विश्वभेषजं, शृङ्गवेरं, विश्वौषधं, कटुभद्रम् इत्यादीनि अन्यानि अपि नामानि सन्ति ।
 
"https://sa.wikipedia.org/wiki/आर्द्रकम्" इत्यस्माद् प्रतिप्राप्तम्