"ओषधयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन हरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।
 
'''== विभागाः =='''
* अल्गे - सरलाः लघुपादपाः
* ब्रयोफैटा - शैवलादयः
"https://sa.wikipedia.org/wiki/ओषधयः" इत्यस्माद् प्रतिप्राप्तम्