"विकिपीडिया:स्वशिक्षा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
[[चित्रम्:Wikipedia video tutorial-1-Editing-en.ogv|right|thumb|300px|विकिपीडियासम्पादनं कथम्: लघुसमीक्षा (आङ्ग्लभाषया)]]
==विकिपीडियायां लेखसम्पादनार्थं स्वशिक्षाविभागे स्वागतम्==
[[विकिपीडिया]] बहुसदस्यानां सम्मिलितसहयोगेन निर्मितः कश्चन मुक्तः विश्वकोषः । अत्र '''भवान्''' स्वीयं योगदानं सहजतया कर्तुम् अर्हति । अयंविकिपीडियायां पाठःयोगदानं एकःकर्तुम् एकाइदं वाशिक्षणं विकिपीडियायांसहकरोति योगदानकर्ता भवितुंअस्य साहाय्यंपठनेन करिष्यतिभवान् विकिपीडियायाः योगदाता भवितुम् अर्हति
 
 
विकिपीडियायाः लेखानां शैल्याः विषये सामग्रीणां विषये च अयं पाठः मार्गदर्शनं ददाति । विकिपीडियासमाजस्य नीतिनियमानां विषये च अत्र भवान् ज्ञास्यति ।
अयं मूलभूतपाठः वर्तते । अत्र सूक्ष्मांशानां विस्तृतविवरणं न भवति । अधिकविवरणप्राप्तये अन्तस्सम्पर्कतन्तवः सहकुर्वन्ति ।
 
’प्रयोगपृष्ठम्’ इति यत् वर्तते तस्मिन् भवन्तः अभ्यासं कर्तुम् अर्हन्ति । अत्र दोषाः भवन्ति चेत् न कापि चिन्ता । यथेच्छं क्रीडितुम् अर्हन्ति ।
 
अधुना लेखसम्पादनस्य अभ्यासं कुर्मः ।
 
<div style="float:right; margin-top: 0.0em; margin-bottom:3px; background-color: #cee0f2; padding: .2em .6em; font-size: 130%; border:1px solid #A3B1BF;">'''अग्रे-''' '''[[विकिपीडिया:स्वशिक्षा/सम्पादनम्|आगच्छ सम्पादनं जानिमहे]]''' <span style="font-size: larger; font-weight: bold;">→</span>
"https://sa.wikipedia.org/wiki/विकिपीडिया:स्वशिक्षा" इत्यस्माद् प्रतिप्राप्तम्