"उपमालङ्कारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
उपालङ्कारस्तु एकः [[अर्थालङ्कारः]] वर्तते ।
 
'उपमा कालिदासस्य" इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । अस्यउपमालङ्कारस्य अलङ्कारस्य(Upamalankara) तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे [[अप्पय्यदीक्षितः]] एवं प्रकथयति –
:'''उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः ।'''
:'''हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥'''
"https://sa.wikipedia.org/wiki/उपमालङ्कारः" इत्यस्माद् प्रतिप्राप्तम्