"कोटामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७६:
२०११ जनगणनानुगुणं कोटामण्डलस्य जनसङ्ख्या १९,५०,४९१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ७७.४८ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि -
* [[कोटा]]
* दिगोद
* इटवा
* सङ्गोद
* कानवास
* रामगञ्जमण्डी
 
==वीक्षणीयस्थलानि==
 
* चम्बल उद्यानम्
* महाराजा माधोसिंह-सङ्ग्रहालयः
* राजकीयसङ्ग्रहालयः
* जगमन्दिरम्
* देवताजी की हवेली
* कोटा जलबन्धः
 
==बाह्यानुबन्धाः==
 
* [http://kota.nic.in/ Kota district, Official website]
 
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/कोटामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्