"जयपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९३:
'आल्बर्ट् हाल् म्यूसियम्' इति अस्य अपरं नाम अस्ति । जयपुरे दक्षिणभागे रामविलास-उद्यानवनमस्ति । अत्र 'आल्बर्टहाल्' नामकः सुन्दरः वस्तुसङ्ग्रहालयः क्रिस्ताब्दे १८३३ तमे वर्षे स्थापितः अस्ति । अत्र आभरणानि, काष्ठशिल्पानि, लोहशिल्पानि, मृन्निर्मितानि वस्तूनि, वेषभूषणानि च सन्ति । एकः मृगालयः अपि अत्र अस्ति । समीपे एव आधुनिकः वस्तुसङ्ग्रहालयः अपि अस्ति । अत्र [[राजस्थान]]स्य संस्कृतिदर्शकानि नाणकानि, लोहपात्राणि, हस्तिदन्तेन निर्मितानि वस्तूनि, शिलामूर्तयः, काष्ठदन्तयुक्तानि शिल्पानि सन्ति ।
 
===अम्बरदुर्गः===
===अम्बरदुर्गम्===
 
एतत्एषः दुर्गंदुर्गः प्राचीनराजधानी आसीत् । जयपुर-तः ११ कि मी दूरे पर्वतप्रदेशे अम्बरदुर्गम्अम्बरदुर्गः अस्ति । प्राचीनकाले एतत् स्थलं महाराजानां राजधानी आसीत् । पर्वतारोहणाय अनेकानि द्वाराणि प्रविश्य पर्वतारोहणं करणीयं भवति । राजा [[सवाई मानसिंहः]] क्रिस्ताब्दे १५९२ तमे वर्षे एतत्एतं दुर्गं निर्मितवान् । एषः [[अक्बरः|अक्बरबादशाहस्यअक्बरनामकमुघलराज्ञः]] सेनायां सेनापतिः आसीत् । अत्र पर्वतप्रदेशे हरितरक्तशिलाभिः निर्मितानि भवनानि सन्ति । विविधवर्णैः निर्मितः कदलीवृक्षः अतीवसुन्दरः अस्ति । 'दिवान् ए खास्' (अन्तर्भवनं), 'शीशमहल्' इत्यादीनि अपूर्वाणि सन्ति । शिलादेवीमन्दिरम् अपि अतीवसुन्दरम् अस्ति । एतेषां प्रतिबिम्बानि पुरतः स्थिते सरोवरेऽपि दृष्टुं शक्यन्ते । सरोवरमध्ये 'जलमहल्' अस्ति । अम्बरपर्वते गजारोहणपूर्वकं वा पादचारणेन वा पर्वतारोहणं कर्तुं शक्यते । पर्वते स्थितं कनकवृन्दावनं मथुरावृन्दावनमिवास्ति । मन्दिरस्य द्वाराणि, अट्टः च वास्तुशिल्पयुक्तानि सन्ति । समीपे 'गयटोर्', 'जलमहल्', विद्याधरवाटिका इत्यादीनि आकर्षकस्थानानि सन्ति । जयपुरे सर्वत्र राजपुत्राणां, महाराजानां च शिलाप्रतिमाः स्थापिताः सन्ति ।
 
===गोपालमन्दिरम्===
पङ्क्तिः १०५:
===नाहरगढ===
 
जयपुर-तः अष्ट कि. मी. दूरे पर्वतप्रदेशे सुन्दरंसुन्दरः दुर्गमस्तिदुर्गः अस्ति । ५०० पादोन्नतप्रदेशे स्थितम्स्थितः एतत्एषः दुर्गः ‘जयपुरस्य स्वर्णकिरीटम्’ इति कथयन्तिकथ्यते । विशेषसमये अत्र दीपालङ्कारं कुर्वन्ति । द्विस्तरे राजगृहेऽस्मिन् नव अन्तःपुराणि सन्ति । तेषां नामानि 'ललितप्रकाश', 'चन्द्रप्रकाश', 'सूर्यप्रकाश' इत्येवं काव्यमयानि सन्ति । नाहरगढ-समीपे सिसोदियाराज्ञी-उद्यानं, जयगढदुर्गः च अस्ति ।
 
==मार्गाः==
पङ्क्तिः १११:
===विमानमार्गः===
 
जयपुराय [[देहली]], [[मुम्बई]], [[अहमदाबाद]], [[कोलकाताकोलकता]], [[औरङ्गाबाद् (महाराष्ट्रम्)]] इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।
 
===धूमशकटमार्गः===
"https://sa.wikipedia.org/wiki/जयपुरम्" इत्यस्माद् प्रतिप्राप्तम्