"विकिपीडिया:स्वशिक्षा/अवधेयम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
==लेखस्य विषयसम्बद्धाः नियमाः==
===निष्पक्षपातदृष्टिः===
ताटस्थदृष्ट्या‘तटस्थमनोभावेन लेखनिर्माणंलेखनिर्माणं’ [[विकिपीडिया:स्तम्भपञ्चकम्|स्तम्भपञ्चकेषुस्तम्भपञ्चके]] अन्यतमं विद्यते येषां| एतेषां मूलभूतसूत्राणाम् आधारेण विकिपीडिया कार्यप्रवृत्ता अस्ति । अयं नियमः निर्दिशति यत् प्रकरणसम्बद्धान् सर्वान् अपि प्रमुखान् अभिप्रायान् वयम् अङ्गीकरिष्यामः । एकस्यैव अभिप्रायस्य प्रस्तुतिं विना वयं सर्वान् अपि सङ्गतान् अभिप्रायान् निर्णयदृष्टिं विना उपस्थापयामः । अस्माकं लक्ष्यं विषयप्रस्तावमात्रं न तु अभिप्रायारोपणम् । अस्माकं नियमः इदं '''''' वदति यत् अस्माकं लेखः १००% ’सत्ययुतम्’’वास्तविकम्’ एव स्यादिति, यतः यस्मिन् कस्मिन्नपि प्रकरणे विभिन्नाभिप्रायवन्तः सर्वे अपि चिन्तयन्ति यत् तेषामेव अभिप्रायः ’साधुः’ इति ।
 
ताटस्थदृष्टिःतटस्थमनोभावः सम्पादनीयास्याद् इत्यतः विकिपीडिया सर्वान् अभिप्रायान् समानप्रमाणकस्थलेसमप्रामाण्येन न निवेशयतिपश्यति न वा सर्वेसर्वान् अभिप्रायाः समानमौल्ययुताःअभिप्रायान् इतितुल्यमौल्यान् मन्यते । प्रमाणानां सत्यासत्यतायाः आधारेण अभिप्रायाः सुष्ठु निर्देष्टव्याः । विवादास्पदविषयेषु प्रमुखजनाभिप्रायस्य गुरुत्वम् अधिकं स्यात्, विभिन्नाभिप्रायाश्चएकदेशीयाभिप्रायाश्च स्पष्टतया निर्दिष्टाः स्युः ।
ताटस्थदृष्ट्या लेखनिर्माणं [[विकिपीडिया:स्तम्भपञ्चकम्|स्तम्भपञ्चकेषु]] अन्यतमं विद्यते येषां मूलभूतसूत्राणाम् आधारेण विकिपीडिया कार्यप्रवृत्ता अस्ति । अयं नियमः निर्दिशति यत् प्रकरणसम्बद्धान् सर्वान् अपि प्रमुखान् अभिप्रायान् वयम् अङ्गीकरिष्यामः । एकस्यैव अभिप्रायस्य प्रस्तुतिं विना वयं सर्वान् अपि सङ्गतान् अभिप्रायान् निर्णयदृष्टिं विना उपस्थापयामः । अस्माकं लक्ष्यं विषयप्रस्तावमात्रं न तु अभिप्रायारोपणम् । अस्माकं नियमः इदं '''न''' वदति यत् अस्माकं लेखः १००% ’सत्ययुतम्’ एव स्यादिति, यतः कस्मिन्नपि प्रकरणे विभिन्नाभिप्रायवन्तः सर्वे अपि चिन्तयन्ति यत् तेषामेव अभिप्रायः ’साधुः’ इति ।
 
ताटस्थदृष्टिः सम्पादनीया इत्यतः विकिपीडिया सर्वान् अभिप्रायान् समानप्रमाणकस्थले न निवेशयति न वा सर्वे अभिप्रायाः समानमौल्ययुताः इति मन्यते । प्रमाणानां सत्यासत्यतायाः आधारेण अभिप्रायाः सुष्ठु निर्देष्टव्याः । विवादास्पदविषयेषु प्रमुखजनाभिप्रायस्य गुरुत्वम् अधिकं स्यात्, विभिन्नाभिप्रायाश्च स्पष्टतया निर्दिष्टाः स्युः ।
 
लेखेषु अभिप्रायाणां निरूपणं न दोषाय किन्तु ते अभिप्रायरूपेण एव लेखनीयाः, न तु वस्तुस्थितिनिरूपणमिव । एते अभिप्रायाः कस्य इति स्पष्टतया निर्दिश्यते चेत् समीचीनतरं भविष्यति यथा ’अस्य अनुमोदकाः कथयन्ति यत्...’ अथवा ’प्रसिद्धः विमर्शकः ’अ’ विश्वसिति यत्...’ इति ।
 
विकिपीडियायाः केचन लेखाः पूर्वाग्रहपीडिताः इति निर्दिष्टाः स्युः । एकया एव दृष्ट्या लिखिताः लेखाः एवं निर्दिश्यन्ते । कदाचित् विज्ञापिकारूपेण लिखिताः लेखाः अपि अस्मिन् वर्गे अन्तर्भवन्ति उदा राजनीतिविषयकेन तीक्ष्णाभिप्रायेनतीक्ष्णाभिप्रायेण युक्तः लेखः । समानप्रामुख्यवत्सुसमप्रामुख्यवत्सु अभिप्रायेषु अनेकेषु सत्सु एकैवतटस्थभावेनापि अभिप्रायःएक ताटस्थ्यभावेनएव सुदीर्घंअभिप्रायः प्रतिपादितश्चेत्, गौणः अभिप्रायः सुदीर्घं प्रतिपादितश्चेदपि पूर्वाग्रहपीडितः लेखः पूर्वाग्रहपीडितः इति निर्दिश्यते ।
 
राजनीतिः धर्मः इत्यादिषु विवादास्पदविषयेषु लेखनिर्माणतः पूर्वं ताटस्थ्यदृष्ट्यातटस्थदृष्ट्या लेखनिर्माणं कथमित्येतस्य पुटस्य सकृत्सकृदवलोकनं दर्शनं लाभायप्रयोजनाय भवेत् । विवादास्पदलेखानां पुनरवलोकनं शान्तमनसा कर्तव्यम् । क्रीडा, गणितम् इत्यादिषुइत्यादीनाम् अविवादास्पदलेखानां निर्माणावसरेरचनावसरे अपि लेखनियमानाम् अवलोकनम्अवलोकनं उत्तमम्प्रशस्यते
 
==सत्यापनम्==
विकिपीडियायाः लेखाः परीक्षार्हाः स्युः तन्नाम ये विषयाः विश्वासार्हमूलेभ्यः प्राप्ताः ते एव लेखनीयाः । विश्वासार्हमूलानां प्रमाणं प्राप्तुं यदि न शक्येत तर्हि सः विषयः सत्योपेतः चेदपि योजयितुम् अनर्हः । विवादास्पदविषयेषु तु अवश्यं विषयमूलाःविषयमूलानि योजनीयाःयोजनीयानि, अधोटिप्पणीरूपेणअधः टिप्पणीरूपेण वा । उल्लेखानां द्वारा पाठकाः भवता लिखितस्य सत्यत्वसत्यत्वं ज्ञास्यन्ति, अपि च अधिकविवरणं प्राप्तुम् अर्हन्ति ।
 
विकिपीडियायाः लेखाः परीक्षार्हाः स्युः तन्नाम ये विषयाः विश्वासार्हमूलेभ्यः प्राप्ताः ते एव लेखनीयाः । विश्वासार्हमूलानां प्रमाणं प्राप्तुं यदि न शक्येत तर्हि सः विषयः सत्योपेतः चेदपि योजयितुम् अनर्हः । विवादास्पदविषयेषु तु अवश्यं विषयमूलाः योजनीयाः अधोटिप्पणीरूपेण वा । उल्लेखानां द्वारा पाठकाः भवता लिखितस्य सत्यत्व ज्ञास्यन्ति अपि च अधिकविवरणं प्राप्तुम् अर्हन्ति ।
 
’देहली भारतस्य राजधानी’ इत्येतस्य प्रमाणं नापेक्ष्यते यतः सर्वैः अपि इदं ज्ञातमस्ति ।
 
लेखस्य पाठकायवाचकाय अन्यानि जालस्थानानि उपयोगाय भवेयुः इतिभवन्ति चेत् तानि ’बाह्यसम्पर्कतन्तवः’ इत्यत्र दातुम्दातुं अर्हन्तियोग्यानि । तत्सम्बद्धानां ग्रन्थानाम् आवली अपि दातुंनिर्देष्टुं शक्यायुक्ता ’अधिकाध्ययनाय’ इत्यत्र ।
 
==आद्यसंशोधनाय न==
==मूलसंशोधनाय न==
मूलसंशोधनायनूतनान् विकिपीडियाशोधितान् योग्यस्थलंविषयान् लेखितुं विकिपीडियायाम् अवकाशः भवति । तन्नाम येषुयेषां विषयेषुविषयाणां पूर्वप्रकाशितमूलानि न लभ्यन्ते ते अत्र न भवेयुःयोजनीयाःकैश्चित्कतिपयैरेव अङ्गुलीगणनीयैःजनैः संशोधिताः विषयाः अपि अत्र नान्तर्भवन्ति यतः तत्ते बहुभिः अङ्गीकृतः विषयःअङ्गीकृताः इति
 
सामान्यगणनाः, अन्यभाषाभ्यः अनूदिताःभाषान्तरिताः विषयाः, प्रकाशितपूर्वस्य दृश्यश्रव्यपरिकराणां भाषान्तरणम् इत्यादीनि मूलसंशोधनेषु नान्तर्भवन्ति ।
मूलसंशोधनाय विकिपीडिया योग्यस्थलं न । तन्नाम येषु विषयेषु पूर्वप्रकाशितमूलानि न लभ्यन्ते ते अत्र न भवेयुः । कैश्चित् अङ्गुलीगणनीयैः संशोधिताः विषयाः अपि नान्तर्भवन्ति यतः तत् बहुभिः अङ्गीकृतः विषयः न इति ।
 
सामान्यगणनाः, अन्यभाषाभ्यः अनूदिताः विषयाः, प्रकाशितपूर्वस्य दृश्यश्रव्यपरिकराणां भाषान्तरणम् इत्यादीनि मूलसंशोधनेषु नान्तर्भवन्ति ।
 
==अन्ये सम्पादनसम्बद्धनियमाः==
===विषयसम्बद्धाः===
विकिपीडिया कश्चन सम्पादनयोग्यः विश्वकोशः वर्तते । अतः लेखाः विश्वकोशविषयसम्बद्धाः स्युः । तन्नाम विषयाः बहुभिः निरन्तरं चर्च्यमाणविषयसम्बद्धाःचर्च्यमाणाः विषयाः तत्र स्युः । विकिपीडियायाः नियमानुसारम् अत्रत्याः लेखाः जगतः प्रतिजनस्यप्रत्येकस्य जनस्य तोषणाय वा, कस्यचित् वस्तुनः विक्रेत्र्याः विक्रयणसंस्थायाः कृते वा, जगतः प्रतिनगरं वीथिकायाः कृते वा न विद्यतेविद्यन्ते । किन्तु काश्चन सहयोजनाः सन्ति येषु केचन विश्वकोशपरिधेः बहिः विद्यमानाः विषयाः योजयितुं शक्याः ।
 
विकिपीडियायाः लेखाः विषयसम्बद्धाः न तु विषयस्थशब्दसम्बद्धाः । सः विषयः विकिकोशसहयोजनायां निवेशयितुं शक्य: । अतः यस्य कस्यचित् शब्दस्य विषये लिख्यमानं विवरणं विकिकोशे अन्तर्भवति ।
विकिपीडिया कश्चन सम्पादनयोग्यः विश्वकोशः वर्तते । अतः लेखाः विश्वकोशविषयसम्बद्धाः स्युः । तन्नाम विषयाः बहुभिः निरन्तरं चर्च्यमाणविषयसम्बद्धाः स्युः । विकिपीडियायाः नियमानुसारम् अत्रत्याः लेखाः जगतः प्रतिजनस्य तोषणाय वा, कस्यचित् वस्तुनः विक्रेत्र्याः विक्रयणसंस्थायाः कृते वा, जगतः प्रतिनगरं वीथिकायाः कृते वा न विद्यते । किन्तु काश्चन सहयोजनाः सन्ति येषु केचन विश्वकोशपरिधेः बहिः विद्यमानाः विषयाः योजयितुं शक्याः ।
 
मूलग्रन्थाः सर्वैः सुलभतया प्राप्येतप्राप्येरन् इति धिया प्रकाशयितुम् इष्यते चेत् तच्च योजयितुं शक्यते विकिस्रोतसि ।
विकिपीडियायाः लेखाः विषयसम्बद्धाः न तु विषयस्थशब्दसम्बद्धाः । अतः शब्दस्य विषये लिख्यमाणं विवरणं कोशे अन्तर्भवति । सः विषयः विकिकोशसहयोजनायां निवेशयितुं शक्यम् ।
विकिपीडिया विकिमाध्यमसंस्थया पोष्यते । इयं संस्था लाभनिरपेक्षासंस्थालाभनिरपेक्षा ययायस्याः बहुविधाः सहयोजनाः चाल्यन्तेवर्तन्ते -
 
मूलग्रन्थाः सर्वैः सुलभतया प्राप्येत इति धिया प्रकाशयितुम् इष्यते चेत् तच्च योजयितुं शक्यते विकिस्रोतसि ।
 
विकिपीडिया विकिमाध्यमसंस्थया पोष्यते । इयं संस्था लाभनिरपेक्षासंस्था यया बहुविधाः सहयोजनाः चाल्यन्ते -
 
 
 
आत्मनः विषये आत्मना साधितविशेषाणां विषये लेखनमपि अत्र नाङ्गीक्रियते । भवता महत् किञ्चित् यदि साधितं तर्हि अन्येन लिखितं भवतु नाम कदाचित् अग्रे । [[विकिपीडिया:आत्मचरितम्]] इत्यत्र अधिकं विवरणम् उपलभ्यते ।
 
आत्मनः विषये आत्मना साधितविशेषाणां विषये लेखनमपि अत्र नाङ्गीक्रियते ।
 
==कृतिस्वाम्यम्==
कृतिस्वाम्ययुतंकृतिस्वाम्ययुतः विषयम्विषयः मूललेखकस्य अनुमत्या विना कदापि न निवेशनीयम्निवेशनीयः । लेखे विषययोजनावसरेविषयाः स्वीयवाक्यैः एव योज्यताम्योज्यन्ताम् । अन्तर्जाले उपलभ्यमानाःउपलभ्यमानः सर्वोपि विषयः कृतिस्वाम्ययुताःकृतिस्वाम्ययुतः एव, अन्यथायदि जालपुटेनतत् यदिजालपुटे अन्यथा न उद्घोषितम् इत्येतत् सर्वदा स्मर्यताम् ।
 
==व्यवहारः==
विकिपीडिया स्नेहपूर्णं मुक्तं वातावरणं प्रोत्साहयति । कदाचित् गणे उष्णचर्चाः भवेयुः किन्तु सामान्यतः सदस्याः सर्वे अपि सौजन्येनसदस्याः परस्परं सौजन्येन व्यवहरेयुः ।
सर्वदा सहसम्पादकानां विषये स्नेहपूर्णः विश्वासः स्यात् । अन्येन हानिः आचर्यते इति कदापि न चिन्त्यताम् । कस्यचित् आचरणं भवतः खेदाय यदि भवेत् तर्हि तस्य लेखस्य सम्भाषणपृष्ठे, तस्य योजकपृष्ठे वा सौजन्येन एव सन्देशः लिख्यताम् । कारणं पृच्छ्यताम् । ततः समस्या सुलभतया एव परिहृतःपरिहृता भवेत् ।
 
सर्वदा सहसम्पादकानां विषये स्नेहपूर्णः विश्वासः स्यात् । अन्येन हानिः आचर्यते इति कदापि न चिन्त्यताम् । कस्यचित् आचरणं भवतः खेदाय यदि भवेत् तर्हि तस्य लेखस्य सम्भाषणपृष्ठे, तस्य योजकपृष्ठे वा सौजन्येन एव सन्देशः लिख्यताम् । कारणं पृच्छ्यताम् । ततः समस्या सुलभतया एव परिहृतः भवेत् ।
अस्मिन् विषये अधिकविवरणाय [[विकिपीडिया:आचारः]] दृश्यताम् ।
 
==लेखनिर्माणम्==
विकिपीडियायां लेखनिर्माणवसरेलेखरचनावसरे विकिपीडियायाः स्वशिक्षाविभागे प्रदत्तस्य मार्गदर्शनस्य उपयोगः स्वीक्रियताम् ।क्रियतां, नियमाः पाल्यन्ताम् उदाहरणाय ताटस्थ्यदृष्टिःआधारग्रन्थानाम् उधृतीनां चआकरग्रन्थानाम् उल्लेखः अवश्यं कर्तव्यः येन लेखस्य गुणः वर्धते । लेखनिर्माणायलेखरचनार्थं भवता विकिपीडियायां सदस्यता अवश्यं प्राप्तव्या ।
 
विकिपीडियायां लेखनिर्माणवसरे विकिपीडियायाः स्वशिक्षाविभागे प्रदत्तस्य मार्गदर्शनस्य उपयोगः स्वीक्रियताम् । नियमाः पाल्यन्ताम् उदाहरणाय ताटस्थ्यदृष्टिः । आधारग्रन्थानाम् उधृतीनां च उल्लेखः अवश्यं कर्तव्यः येन लेखस्य गुणः वर्धते । लेखनिर्माणाय भवता विकिपीडियायां सदस्यता अवश्यं प्राप्तव्या ।
 
==लेखानां पुनर्नामकरणम्==
कस्यचित् लेखस्य नाम न समीचीनमस्ति इति यदि भासेतभासते तर्हि तत्रत्यान् विषयान् स्वीकृत्य कस्मिंश्चित् नूतनेनूतनशीर्षिकायाः लेखेअधः न योज्यताम् । तेन लेखेतिहासः रक्षितः न भवति (कृतिस्वाम्यदृष्ट्या सः लेखेतिहासः अस्माभिः रक्षणीयः भवति) । समीचीना रीतिः नाम सः लेखः नूतनं नामप्रतिनाम प्रति चालनीयम् । तन्निमित्तं भवता सदस्यता प्राप्ता स्यात् । लेखचालनात् पूर्वं तत्सम्बद्धाः नियमाः पठ्यन्तां जागरूकतया पठ्यन्तां यतः पृष्ठचालनाय बहुबहवः विषयाःअंशाः अवगताः स्युः । स्पष्टीकरणपृष्ठं यदि विद्यते तर्हि विकिपीडिया:स्पष्टीकरणपृष्ठानि इत्येतस्य विवरणानि पठनीयानि भवन्ति ।
 
कस्यचित् लेखस्य नाम न समीचीनमस्ति इति यदि भासेत तर्हि तत्रत्यान् विषयान् स्वीकृत्य कस्मिंश्चित् नूतने लेखे न योज्यताम् । तेन लेखेतिहासः रक्षितः न भवति (कृतिस्वाम्यदृष्ट्या सः लेखेतिहासः अस्माभिः रक्षणीयः भवति) । समीचीना रीतिः नाम सः लेखः नूतनं नामप्रति चालनीयम् । तन्निमित्तं भवता सदस्यता प्राप्ता स्यात् । लेखचालनात् पूर्वं तत्सम्बद्धाः नियमाः पठ्यन्तां जागरूकतया यतः पृष्ठचालनाय बहु विषयाः अवगताः स्युः । स्पष्टीकरणपृष्ठं यदि विद्यते तर्हि विकिपीडिया:स्पष्टीकरणपृष्ठानि इत्येतस्य विवरणानि पठनीयानि भवन्ति ।
 
==परीक्षां क्रियताम्==
 
<div style="float:left; background-color: #f5faff; padding: .2em .6em; font-size: 130%; border: 1px solid #cee0f2;">'''अधिगतविषयाः [[विकिपीडिया:प्रयोगपृष्ठम्|प्रयोगपृष्ठे]] व्यवहर्तुं शक्नोति'''</div>
"https://sa.wikipedia.org/wiki/विकिपीडिया:स्वशिक्षा/अवधेयम्" इत्यस्माद् प्रतिप्राप्तम्