"पौडीगढवालमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः १:
5/12
{{Infobox settlement
| name = पौडीगढवालमण्डलम्
Line ४६ ⟶ ४५:
'''पौडीगढवालमण्डलम्''' ({{lang-hi|पौडीगढवाल जिला}}, {{lang-en|Pauri Gadwal District}}) [[उत्तराखण्ड]]राज्यस्य [[गढवालविभागः|गढवालविभागे]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पौरी]] इति नगरम् । पौडीगढवालमण्डलं
जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति ।
 
== भौगोलिकम् ==
 
पौडीगढवालमण्डलस्य विस्तारः २,३६० च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[टेहरीगढवालमण्डलम्टिहरीगढवालमण्डलम्|टोहरीगढवालमण्डलंटिहरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]] च, दक्षिणदिशि [[नैनितालमण्डलम्|नैनितालमण्डलं]], [[उत्तरप्रदेश]]राज्यं च, पूर्वदिशि [[चमोलीमण्डलम्|चमोलीमण्डलं]], [[अल्मोडामण्डलम्|अल्मोडामण्डलं]] च, पश्चिमदिशि [[हरिद्वारमण्डलम्|हरिद्वारमण्डलं]], [[देहरादूनमण्डलम्|देहरादूनमण्डलं]] च अस्ति ।
 
== जनसङ्ख्या ==
[[चित्रम्: Paurichart.png|left|250px|]]
 
6/12 पौडीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६,८७,२७१ अस्ति । अत्र ३,२६,८२९ पुरुषाः, ३,६०,४४२ स्त्रियः, ८३,९०१ बालकाः (४४,०५५ बालकाः, ३९,८४६ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०३ अस्ति । अत्र साक्षरता ८२.०२% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९२.७१% स्त्री – ७२.६०% अस्ति ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- [[पौरी]], श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार
 
== वीक्षणीयस्थलानि ==
 
=== खिर्सु ===
 
खिर्सु -पर्वतः सर्वदा हिमाच्छादितः भवति । हिमालयस्य नयनाभिरामं दृश्यं दृष्टुं पर्यटकाः तत्र गच्छन्ति । पौडी[[पौरी]]-नगरात् एकोनविंशतिः (१९) कि.मी. दूरे स्थितमस्त्येतत् स्थानम् । तत्र अतिथिगृहादि वसनस्यअतिथिगृहादिवसनस्य सुविधाः सन्ति ।
 
=== दूधतोरी ===
 
चलचित्रेषु हिमाच्छादिते मार्गे यदा नायकः स्रंसते, तदा जनाः स्वं तादृशे स्थले अनुमियन्तेअनुमीयन्ते । परन्तु तदुमानंतदनुमानं दूधतोरी इत्ययंइतीदमं स्थलं सम्प्राप्य पूर्णं भवति । ३१,००० पादं यावति शिखरे स्थितः अस्ति दूधतोरी । पौडी[[पौरी]]-नगरात् शतम् (१००) कि.मी. दूरे स्थितं थालीसैन् इत्ययंइतीदं स्थलं बसयानेनबस-यानेन गत्वा ततः चतुर्विंशतिः (२४) कि.मी. चलित्वा गन्तव्यं भवति ।
=== कण्वाश्रमः ===
 
मालीनीनद्याःमालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश (१४) कि.मी. दूरेऽस्ति । पौराणिककथानुसारं विश्वामित्रर्षिः[[विश्वामित्र]]र्षिः अस्मिन् स्थले स्थित्वा तपस्तपयन्तितपस्तप्यति स्म । देवराजः [[इन्द्रः]] विश्वामित्रस्य[[विश्वामित्र]]स्य घोरतपसा भितो जातः । विश्वामित्रर्षेः[[विश्वामित्र]]र्षेः तपः भग्नाय [[इन्द्रः]] मेनकानामिकां अप्सरसं प्रैषयत् । विश्वामित्रर्षिः[[विश्वामित्र]]र्षिं मेनकायाःमेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति [[इन्द्रः]] शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या [[शकुन्तका]] नाम्ना विख्यातास्ति । सा [[शकुन्तला]] हस्तिनापुरस्य राज्ञा सह परिणयति (marry) । तयोः बालकः [[भरतमुनिः|भरतः]] जातः । तस्य [[भरतमुनिः|भरतस्य]] नाम्नैवास्माकं देशस्य नाम भारतवर्षमिति[[भारत]]वर्षमिति
 
{{Geographic location
|Center = पौरीगढवालमण्डलम्
|North = [[टेहरीगढवालमण्डलम्टिहरीगढवालमण्डलम्|टिहरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्]]
|South = [[नैनितालमण्डलम्]], [[उत्तरप्रदेश]]राज्यम्
|East = [[चमोलीमण्डलम्]], [[अल्मोडामण्डलम्]]
|West = [[हरिद्वारमण्डलम्|हरिद्वारमण्डलं]], [[देहरादूनमण्डलम्]]
}}
{{उत्तराखण्डस्य मण्डलानि}}
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/पौडीगढवालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्