"विष्णुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
|Image_size = 200px
}}
'''विष्णुः''' सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्। सः सर्वेषां जगताम् एकएव स्वामी। विष्णुः एव परमात्मारूपेण सर्वेषु भूतेषु तिष्ठति। विष्णुः उपासकः वैष्णवः नाम्ना ज्ञायते। वैष्णवेषु शिवः इव कोऽपि नास्ति "वैष्णवानां यथा शम्भुः"। विष्णुः सवेषां जीवानां परंपरमः सुहृत्।
==दशावताराः==
स: सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्