"१८६८" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 136 interwiki links, now provided by Wikidata on d:q7717 (translate me)
(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
'''१८६८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
 
'''१८६८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
 
== घटनाः ==
Line ६ ⟶ ८:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[जर्मनी]]देशीयः वैद्यः [[अडाल्फ् कुस्माल्]] नामकः अवनमं न भवति तादृशं नालं [[मुखम्|मुख]]द्वारा [[उदरम्|उदर]]पर्यन्तं सम्प्रेष्य "एण्डोस्कोपि" तन्त्रस्य आविष्कारम् अकरोत् । सः तं प्रयोगं यः लवित्रं गिलति स्म तादृशस्य कस्यचित् जनस्य उपरि अकरोत् ।
 
 
:अस्मिन् वर्षे सस्यशरीरक्रियाशास्त्रस्य स्थापकः [[जूलियस् वान्स्याक्स्]] आदर्शं पठ्यपुस्तकं सस्यानां विषये अलिखत् ।
 
 
:अस्मिन् वर्षे [[फ्रान्स्]]देशीयः [[लूयि लार्टिट्]] नामकः इतिहासपूर्वकाले [[यूरोप्]]-देशे "पेलियोलिथिक्"युगस्य उत्तरार्धे विद्यमानस्य "क्रोम्याग्नान्"मानवस्य अस्थिपञ्जरं संशोधितवान् ।
 
 
== जन्मानि ==
Line २५ ⟶ २३:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== निधनानि ==
"https://sa.wikipedia.org/wiki/१८६८" इत्यस्माद् प्रतिप्राप्तम्