"१८९३" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 141 interwiki links, now provided by Wikidata on d:q7840 (translate me)
(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
'''१८९३''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
'''१८९३''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
Line ६ ⟶ ८:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[अमेरिका]]देशस्य [[शिकागो]]नगरे प्रवृत्तायां विश्वधर्मसभायां [[स्वामी विवेकानन्दः]] भारतस्य गौरवं प्रतिष्ठापितवान् ।
 
 
:अस्मिन् वर्षे [[फ्रेडरिक् लोफ्लर्]] नामकः ब्याक्तीरियानाम् अपेक्षया अपि सूक्ष्मान् "वैरस्" नामकान् जीवीन् परीक्ष्य विवृणोत् ।
 
:अस्मिन् वर्षे [[डेनियल् हेल् विलियम्स्]] नामकः विश्वे प्रथमवारम् उत्तानहृदय-शस्त्रचिकित्सां (Open Heart Surgery) अकरोत् ।
 
:अस्मिन् वर्षे [[डेनियल् हेल् विलियम्स्]] नामकः विश्वे प्रथमवारम् उत्तानहृदय-शस्त्रचिकित्सां (Open Heart Surgery) अकरोत् ।
 
 
:अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः [[नरसिंहाचार्यः आर्.]] मद्रास्-विश्वविद्यालये कन्नड यम् . ए पदवीं प्राप्तवान् ।
 
 
 
== जन्मानि ==
Line २६ ⟶ २२:
=== जनवरी-मार्च् ===
:अस्मिन् वर्षे जनवरिमासस्य ५ दिनाङ्के भारतस्य "गोरखपुरम्" इति प्रदेशे प्रसिद्धः दार्शनिकः, अध्यात्मगुरुः, "योगदासत्सङ्गसोसैटि" इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः [[परमहंसयोगानन्‍दः]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे फेब्रवरिमासस्य २८ तमे दिनाङ्के [[भारतम्|भारत]]देशस्य [[केरलम्|केरल]]राज्यस्य [[पालघाटमण्डलम्|पालघाटजनपदस्य]] "कलपाति" इति ग्रामे प्रख्यातः विज्ञानी [[प्रो. के. आर्. रामनाथन्]] जन्म प्राप्नोत् ।
Line ३३ ⟶ २८:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे अक्टोबर्-मासस्य ६ दिनाङ्के प्रख्यातः भारतीय-भौतविज्ञानी [[मेघनाथ साहा]] जन्म प्राप्नोत् ।
 
 
 
== निधनानि ==
Line ४१ ⟶ ३४:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१८९३" इत्यस्माद् प्रतिप्राप्तम्