"गौतमबुद्धः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb|बुद्धस्य विग्रहः]]
निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।
Line ५ ⟶ ७:
ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत् , किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्याअसेन तपस्यया च एकस्मिन दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुः ख्जमयम् , दुःखस्य मूलं कामना , कामनायाः उन्मूलनम् साध्यम् , एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपदिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिक सुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न् चोरयेत् । सर्वान् अमदुष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।
एतेषां पालनेनैव सुखं शान्तिश्व भवितुम् अर्हति । महात्मनेओ बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते , अपि तु चीनजापानलंकादि देशेषु लोकप्रियताम अलभत ।
 
 
भारतीय धर्मगुरुः। भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।
Line ११ ⟶ १२:
सिद्धार्यो महान् सम्राट् व परिव्राट् वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्थः रोगिणम्, अकिञ्चनं वृद्धं, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येण वनं गतः । तत्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तत्कालीनमात्रं साम्राज्यं त्यक्त्वा आर्तजनानां हृदयसिंहासने शाश्वतं स्थानं प्राप्य अधुनापि तत्र विराजते ।
 
देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्य स्थाने सर्वत्र अधर्मस्यैव विकटाटृहासः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु ‘अहिंसा'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।
 
गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य प्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।
Line १८ ⟶ १९:
सिद्धार्यो महान् सम्राड व परिवाड वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्यः रोगिणम्, अकिञ्चनं वृद्धम्, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येन वनं गतः । त्त्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तलकालीनमात्रं साम्राज्यं त्यक्त्वा अर्वजनानां हृदयसिंहासने शाश्वतम् अधुनापि विराजते ।
 
देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्या स्थाने सर्वत्र अधर्मस्यैव विकटाटृहास?ः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु ‘अहिंसा'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।
 
गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकात् आरभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य् प्रचारमकुर्वन्त । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।
Line २४ ⟶ २५:
*[[भारतीय-सूची]]
 
"
[[वर्गः:भारतीयदार्शनिकाः]]
 
[[वर्गः:बाह्यानुबन्धः योजनीयःभारतीयदार्शनिकाः]]
[[वर्गः:विषयःबाह्यानुबन्धः वर्धनीयःयोजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]] "
"https://sa.wikipedia.org/wiki/गौतमबुद्धः" इत्यस्माद् प्रतिप्राप्तम्