"सबाधधावनम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
'''सबाधधावनक्रीडा'''(Hurdles) धावनक्रीडायाः एका प्रसिद्धप्रकारः वर्तते ।
[[File:110 m hurdles.jpg|thumb|110 m hurdles|360px]]
Line ८ ⟶ १०:
बाधाधावनस्यारम्भविधिरन्यधावनवदेव वर्तते, तत्रानतरमिदमेवास्ति यद धावकः प्रथमां बाधां पारयितुं स्वीयान् पादसञ्चारान् सुनियोजयति । सामान्यतोऽष्टभिः पादविन्यासैरिदमन्तरं पार्यते । बाधाधावकः पूर्णया शक्त्या तथा व्यवस्थितैवचरणन्यासैर्बाधकदण्डस्योपरितनभागाद् गन्तुं धावति।
 
अस्मिन् धावने शैलीविकासदृष्ट्या प्रथमं विकासं ‘श्रीक्रेजोलीनो’ऽकरोद'श्रीक्रेजोलीनो’ऽकरोद यस्मिन् धावनावस्थायां चरणं सरलं विधाय हर्डलपारकरणस्याविष्कारः कृतः । ततः परं ‘थामसनः’'थामसनः’ बाधकस्योपरि द्वावपि ह्स्तावग्रे कृत्वा सन्तुलनस्थापनस्याविष्कारं विहितवान् । ‘सदर्न्’श्च'सदर्न्’श्च पृष्ठवर्तिनः पादस्य विलम्बितक्रियां प्रतिपादितवान् । ‘एचं'एचं डिलाईः’ वेगवत्या गतेस्तथा स्तम्भितजान्वोः शैलीमचालयत् । परमियं शैली नैव स्वीक्रुता । ‘एलं'एलं कल्हौन्’श्च गत्या सह पद्धतेः समन्वयं साधितवान् ।
 
इदं धावनं ११० मी० २०० मी० तथा ४०० मी० पर्यन्तं भवति । प्राथमिके धावने सम्पूर्णं ध्यानं गतौ पद्धतौ च तिष्ठति । प्रलम्बधावने गतेर्गतिरक्षणस्य क्षमता, बाधानां मध्ये पदविन्यासानां विभागस्य् तथा गतिरक्षणस्य प्रयासा आवश्यकाः सन्ति । बाधावस्थायामग्रेऽवनतिः स्कन्धयोः पृथ्व्याः समानान्तरेण रक्षणं पूर्णस्य धावनस्य क्षमतानुसारं विभागस्तथा चरणयोः सामञ्जस्य-स्थापनमावश्यकानि तत्त्वानि मन्यन्ते ।
"https://sa.wikipedia.org/wiki/सबाधधावनम्" इत्यस्माद् प्रतिप्राप्तम्