"जपान्" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
(लघु) clean up using AWB
पङ्क्तिः ३:
 
==सामान्यपरिचयः==
अस्‍य राजधानी '''टोक्‍यो'''वर्तते । जपान्-देश: ६८५२ लघूनां द्वीपानां समूह: । तत्र '''होन्शू''', '''होक्काइडो''', '''क्युशू''', '''शिकोकू''' च मुख्या: चतुर्द्वीपा: । एतै: चतुर्द्वीपै: जपानदेशस्य ९७% भूभागः आक्रान्तः । अत्रत्या जनसङ्ख्या - १२,७०,००,०००{{formatnum:१२७००००००}} । जपान्-देश: लोकसंख्यया विश्वे दशमक्रमाङ्कस्य देश: । उच्च टोक्यो वर्ग: सह राजधानी टोक्यो इति विश्वे श्रेष्ठतम: महानगर: वर्तते । जपान्-देशस्य अर्थव्यवस्था विश्वे तृतीयक्रमाङ्कं प्राप्ता वर्तते । [[टोकियो]]प्रदेशः जगतः अत्याधुनिकप्रदेशेषु अन्यतमः यत्र ३,००,००,०००{{formatnum:३०००००००}} जनाः वसन्ति ।
 
==इतिहासः==
पङ्क्तिः ३९:
 
{{एशियाखण्डस्य देशाः}}
 
[[वर्गः:एशियाखण्डस्य राष्ट्राणि]]
 
{{आधार}}
 
[[वर्गः:एशियाखण्डस्य राष्ट्राणि]]
"https://sa.wikipedia.org/wiki/जपान्" इत्यस्माद् प्रतिप्राप्तम्