"मिथुनराशिः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 60 interwiki links, now provided by Wikidata on d:q129214 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
[[File:Gemini2.jpg|thumb|200px|मिथुन]]
मिथुनराशिः द्वादशराशिषु अन्यतमः अस्ति । द्वादश राशयः [[मेषराशिः]], [[वृषभराशिः]], [['''मिथुनराशिः]]''', [[कर्कटराशिः]], [[सिंहराशिः]], [[कन्यारशिः]], [[तुलाराशिः]], [[वृश्चिकराशिः]], [[धनूराशिः]], [[मकरराशिः]], [[कुम्भराशिः]], [[मीनराशिः]] च सन्ति ।
==नामौचित्यम्==
मिथुनं नाम युगलम् इत्यर्थः । कस्मिंश्चित् विषये अपि द्विधा चिन्तनम् । द्वयोः भावयोः स्थानकल्पनम् । निर्णयसामर्थ्यस्य न्यूनतायाः कारणात् द्वन्द्वभावस्य अनुभवनम् एतस्य राशिवतां लक्षणम् ।
पङ्क्तिः १६:
येषां जन्मदिनम् मेमासस्य २१ दिनाङ्कतः जून्-मासस्य २१ दिनाङ्कतः पूर्वं भवति तेषां मिथुनराशिः ।
 
[[Categoryवर्गः:राशयः]]
 
[[Category:राशयः]]
"https://sa.wikipedia.org/wiki/मिथुनराशिः" इत्यस्माद् प्रतिप्राप्तम्