"वाचस्पतिमिश्रः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
देश-विदेह, मिथिला, कालः १००-१८० भारतीयदर्शननेशु वेदान्तदर्शनं मुकुटप्रायम्। तत्रापि अदैतसिद्धान्तः भारतदेशे विदेशेषु च प्रथते। स च सिद्धान्तः बादरणसुत्रग्राहेहिभिः परमपूज्यैः श्री शङ्कभगवत्पादैःसाक्षात्कृत्य सार्वत्र प्रसारितः
व्याख्यान कृतम्। तत्पश्चात् अनेकैः विद्वभिः परिवाजकै च शाङ्करसिद्धान्तः जनमानसे स्थरीकृतः। शङ्करोत्तरादैव्तसिद्धान्तप्रचारकेषु परं प्रसिदि आप्ताः वाचस्पतिमिश्राः।
Line ११ ⟶ १३:
५. साख्यतत्तवकौमुदी-ईश्वरकृष्णकृत सांख्यकारिकायाः व्याख्यानम्।
६. तत्तव शारदी-व्यासकृत योगसूत्रभाष्यस्य व्याख्यानम् ।
 
 
सर्वतन्त्रस्वतन्त्रधिषणोऽयम् उद्द्योतकाराद् अधस्तनः उदयनाद् ऊर्ध्वतनः । यस्माद्वाचस्पतिना उद्योतकरकृतस्य न्यायभाष्यवार्तिकेस्योपरि न्यायवार्तिकतात्पर्यमकारि, उदयनेन तु तदुपरि न्यायवार्तिकतात्पर्यपरिशुध्दिरकारीति । विद्यावस्पतिना वाचस्पतिना खप्रणीतग्रन्था ब्रह्मसूत्रशारीरकभाष्यस्य भामत्यन्ते निर्दिष्टाः –
Line ३८ ⟶ ३९:
 
इति पठ्यते । सोऽयं श्रीहर्षः खण्डनखाद्ये [[नैषधीयचरितम्|नैषधीयचरिते]] चात्मानं कान्यकुब्जेश्वरसभायामार्णयत् । तदा कालकलनया महोदयापरनाम्नः कान्यकुब्जनगरस्य कान्यकुब्जदेशस्य वा विद्वद्विहंगमाबासकल्पषादपायितेष्वधिपतिषु महाराजो बिजयचन्द्रस्तत्सूनुर्जयचन्द्रो वा संभवति । यस्मात्त्समयस्तदीयदानपत्रात् पश्चविंशत्यधिकद्वादशशतसंवत्सरः १२२५ (इण्डियन् आण्टिक्वेरी १५-७८८)। नैषधीयचरितस्य पश्चमसर्गान्ते कीर्तिता विजयप्रशस्तिः कदाचित्कान्यकुब्जेश्वारस्य विजयचन्द्रस्यैव भवेत् । श्रीहर्षस्य पिता हीरः (हीरा) माता मामह्लदेवी (मामला) देशो जातिश्छ कान्यकुब्जेः (कतबजिया ) । एतद्वंश्याः कतिपयेऽधुना वङ्गेषु निवसन्तः स्वस्यामिजनं कान्यकुब्जं, खपूर्वपुरुषं श्रीहर्ष च कथयन्तीति सुप्रसिध्दम् ॥
 
""
 
[[वर्गः:भारतीयदार्शनिकाः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]] "
"https://sa.wikipedia.org/wiki/वाचस्पतिमिश्रः" इत्यस्माद् प्रतिप्राप्तम्