"पञ्चमहालमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Map GujDist CentralEast.png|thumb|200px250px|right|'''मध्यगुजरातम्''']]
 
'''पञ्चमहलमण्डलम्पञ्चमहालमण्डलम्''' ({{lang-gu|પંચમહાલ જિલ્લો}}, {{lang-en|Panchmahal district}}) इत्येतत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] किञ्चन जनपदम्मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[गोधरा]] इति नगरम् ।
 
==भौगोलिकम्==
पञ्चमहलमण्डलस्यपञ्चमहालमण्डलस्य विस्तारः ५,१०० चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] मध्यभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे [[दाहोदमण्डलम्|दाहोदमण्डलं]], पश्चिमे [[खेडामण्डलम्]], उत्तरे [[राजस्थानराज्यम्|राजस्थानराज्यं]], दक्षिणे [[वडोदरामण्डलम्]] अस्ति । अस्मिन् मण्डले १,०४७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अष्ट नद्यः प्रवहन्ति । ताः यथा- पानम् ,महीसागरः, गोमा, मेसरी, कोकण, दादरा, वेरी, सुखी ।
 
==जनसङ्ख्या==
२०११ जनगणनानुगुणं पञ्चमहलमण्डलस्यपञ्चमहालमण्डलस्य जनसङ्ख्या २३,८८,२६७ अस्ति । अत्र १२,२७,८०५ पुरुषाः ११,६०,४६२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४५ अस्ति । अत्र साक्षरता ७२.३२% अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः २२:
 
{{Geographic location
|Centre = [[पञ्चमहलमण्डलम्पञ्चमहालमण्डलम्]]
|North = [[राजस्थानराज्यम्]]
|East = [[दाहोदमण्डलम्]]
"https://sa.wikipedia.org/wiki/पञ्चमहालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्