"तुङ्गभद्रा" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) (Script) File renamed: File:Tungabhadra Hampi DK.jpgFile:Tungabhadra river at Hampi.jpg File renaming criterion #6: Harmonize file names of a set of images (so that only one part of all names d...
पङ्क्तिः १:
[[File:Tungabhadra Hampiriver DKat Hampi.jpg|thumb|300px|[[हम्पी]]समीपे प्रवहन्ती तुङ्गभद्रानदी]]
कर्णाटके प्रवहन्ती दक्षिणभारतस्य काचित् प्रमुखा नदी । वस्तुतः एषा [[तुङ्गा]]-[[भद्रा|भद्रयोः]] नद्योः सङ्गमनानन्तरम् एकीभूता नदी अस्ति । [[शिवमोग्गामण्डलम्|शिवमोगामण्डलस्य]] [[कूडली]] इत्यत्र एतयोः सङ्गमनं भवति । होसपेटेसमीपे मुनिराबाद् इत्यत्र एतस्याः नद्याः कश्चन महान् जलबन्धः निर्मितः अस्ति । एतेन जलबन्धेन कर्णाटकस्य महान् जलभागः कृष्यै जलं प्राप्नुवन् अस्ति । कर्णाटके ३८०कि.मी.यावत् प्रवहति एषा। आहत्य नद्याः दैर्घ्यं ६१०कि.मी.यावत् अस्ति । कर्णाटकतः [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] कर्नूलसमीपे एषा कृष्णानद्या मिलति ।
 
"https://sa.wikipedia.org/wiki/तुङ्गभद्रा" इत्यस्माद् प्रतिप्राप्तम्