"गणितम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २४:
 
अध्य समग्रे प्रपञ्चे उपयुज्यमानाः अङ्का (1,2,3,....) शून्यं (०) दशमानपद्धतिश्च भारते वर्षे अन्वैष्यन्त। रोमन् पद्ध्त्या संख्यानां लेखने महत् कष्टं सकलैरनुभूयते स्म। अतः तत् त्यक्त्वा सर्वे देशाः भारतान्विष्टां पद्धतिमेव स्वीचक्रुः। इयं पद्धतिः अरबाणां द्वारा यूरोपं प्राप। अतः इमां 'अरबीया पद्धतिः' , 'अरबीयाः अङ्काः' इति केचन भ्रान्त्या व्यवहरन्ति।
गणितशास्त्रग्रन्थकारेषु [[आर्यभतटःआर्यभटः]], [[वरहमिहिरःवराहमिहिरः]], [[भस्करःभास्करः]], [[महावीरः]],श्रीधरः, द्वितीयः भास्करः इत्यादयः गणनार्हाः।
 
== केचन यशस्विनः गणितज्ञाः ==
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्