"गणितम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३५:
मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे
तस्मिन् मग्नं गणक कथय क्षिप्रमम्भः प्रमाणम्॥'
 
===बीजगणितम्===
बीजगणिते तु अनेकाव्यक्तपदात्मकानां समीकरणानां विश्लेषणं, कुट्टकवर्गप्रभृति चक्रवालानि च भारतीयानां वैशिष्ट्यम्। खगॊलशास्त्रे बीजगणितस्य उपयॊगः, बैजिकसिद्धान्तानां रेखागणितीयं प्रदर्शनं चापि भारनतीयानां प्रागल्भ्यं सूचयति। सूचनार्थं या का नी पी लॊ इत्यादीनि अक्षराणि उपयुज्यन्तॆ।
 
===क्षॆत्रमिति===
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्