"वार्त्तापत्रम्" इत्यस्य संस्करणे भेदः

अर्वाचीनकालॆ वृत्तपत्रं मानवस्य जीवनमस्ति।व... नवीनं पृष्ठं निर्मितमस्ति
No edit summary
पङ्क्तिः १:
अर्वाचीनकालॆअर्वाचीनकाले वृत्तपत्रं मानवस्य जीवनमस्ति।वृत्तपत्रम् अस्माकं ज्ञानस्य गंङगा इव।यथा प्रभातॆ तॆप्रभाते करदर्शनम् आवश्यकं सञ्जताम्।वृत्तपत्राणां महत्वम् एवम् अनन्यसाधरणम्।विविधाः वार्ताः विस्ताररुपॆणविस्ताररुपेण वृत्तपत्रॆवृत्तपत्रे वर्तन्तॆ।वार्ताहाराःवर्तन्ते।वार्ताहाराः विविध्येभ्यः नगरॆभ्यःनगरेभ्यः ग्रामेभ्यः च वार्ताः समाहरन्ति।सम्पादकाः ताः वार्ताः सम्पादयन्ति जनानाम् अग्रॆअग्रे स्थापयन्ति च।पी. टी. आय्, यू. एन्. आय्., समाचार भारती इत्यादयः विख्याताः वृत्तसंस्थाः।सत्यप्रचारः जनजागरणं वार्ताप्रसारणं वि-पना च एतानि वृत्तपत्राणां महत्वपूर्णानि कार्याणि।स्वतन्त्रपूर्वकालॆकार्याणि।स्वतन्त्रपूर्वकाले वृत्तपत्राणां कार्यम् अनन्यसाधरणम् आसीत्।लॊकमन्यआसीत्।लोकमान्य तिलक महोदायॆनमहोदयेन कॆसरीकेसरी मराठा च द्वॆद्वे वृत्तपत्रं प्रकाश्य महाराष्ट्रराज्यॆमहाराष्ट्रराज्ये जनजागरणं कृत्तम्।एतास्मिन् पत्रद्वयॆपत्रद्वये तॆनतेन आङग्लस्य कुटिलां राजनीतिम् उद्दिश्य लॆखाःलेखाः लिखिताः।
वृत्तपत्राणि विविधभाषासु प्रवर्तन्तॆ।कानिप्रवर्तन्ते।कानि वृत्तपत्राणि आकर्षकामि कानि अनाकर्षयानि।कानि कॆवलानिकेवलानि स्थानीयाणि यथा।सन्मित्र ठाणॆठाणे-वैभवम् कोकणभवनम् इत्यदीनि।कॆषांचित्इत्यदीनि।केषांचित् भाषा मधुरा सरला सुलभा च।तर्हि कॆषांचित् केषांचित् क्लीष्टा कठिना च।वृत्तपत्रं अस्मभ्यं विश्वस्य ज्ञानं यच्छति।अधुना सकाळ केसरी इंडियन एक्सप्रेस लोकसत्ता च इत्यदीनि दैनिकानि विख्यातानि।
यदि वृत्तपत्रं समये न आयाति तर्हि कर्मचारीणः दुर्दशा भवति।वृत्तपत्रस्य माहात्मम् निरतिशयम्।वृत्तपत्राणि लोकमित्राषि खलु।वृत्तपत्रस्वातन्त्र्यं लोकशासनस्य आवश्यम् अङगम्।
"https://sa.wikipedia.org/wiki/वार्त्तापत्रम्" इत्यस्माद् प्रतिप्राप्तम्