"महात्मा गान्धी" इत्यस्य संस्करणे भेदः

No edit summary
(edited with ProveIt)
पङ्क्तिः ५:
|birth_name =
|birth_date = {{Birth date|1869|10|2|df=y}}
|birth_place = [[Porbandar#Princely Porbandar (1600 AD onwards)|Porbandar]]पोर्बन्दर्, [[Kathiawarकतियावार् Agency]]एजेन्सि, [[British Raj|Britishब्रिटिश्-ruled India]]शासित-भारतम्<ref name="Gandhi DOB">Gandhi, Rajmohan (2006), [httpःhttp://books.google.co.in/books?id=FauJL7LKXmkC&lpg=PP1&pg=PA1#v=onepage&q&f=false pg 1-3].</ref><br><small>(now inअधुना [[Gujaratगुजरातराज्यम्]], Indiaभारतम्)</small>
|death_date = {{Death date and age|1948|1|30|1869|10|2|df=y}}
|death_place = [[देहली]], [[भारतम्]]
पङ्क्तिः २६:
}}
 
महात्मा गान्धिः इति प्रसिद्धः '''मोहनदासकरमचन्दगान्धिः''' ({{lang-gu|મોહનદાસ કરમચંદ ગાંધી}}, {{lang-en|Mohandas Karamchand Gandhi}}) (क्रि.श.१८६९-१९४८) [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[पोरबन्दर]]नामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः [[रवीन्द्रनाथ ठाकुरः]] तं ''महात्मा''<ref>{{cite web | url=http://www.thefreedictionary.com/mahatma | accessdate=8 फ़ेब्रुवरि 2014}}</ref> इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं ''महात्मा गान्धिः'' इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।
 
==जन्म==
"https://sa.wikipedia.org/wiki/महात्मा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्