"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः ८:
== जीवनम् ==
 
चैतन्यचरितामृतग्रन्थस्य अनुसारं चैतन्यः १४८६ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के चन्द्रग्रहणदिने पूर्णिमायां जन्म प्राप्नोत् । पितृभ्यां सः 'विश्वम्भरः' इति नामाङ्कितः । तस्य पिता जगन्नाथमिश्रः माता शचिदेवी । चैतन्यचैतन्यः द्वितीयः पुत्रः आसीत् । ते पश्चिमवङ्गे नाडियाप्रदेशेनदीयाप्रदेशे (नवद्वीपे) अवसन् । चैतन्यस्य पितामहः मधुकरमिश्रः मूलतः ओरिस्साराज्यस्य जयपुरप्रदेशीयः । ततः तेन पश्चिमवङ्गं प्रति आगतम् ।
 
[[चित्रम्:Chaitanya Birth Place.jpg|thumb|left|चैतन्यस्य जन्मस्थानम्]]
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्