"ज्ञानपीठप्रशस्तिः" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Mahasvetadevi.jpg has been removed, as it has been deleted by commons:User:INeverCry: ''Per commons:Commons:Deletion requests/File:Mahasvetadevi.jpg''. ''Translate me!''
(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्:Vagdevi1.jpg|thumb|200px|प्रशस्त्याः सरस्वतीमूर्तिः]]
 
एषा '''ज्ञानपीठप्रशस्ति:''' भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकाया: प्रकाशकै: साहुजैनपरिवारीयै: ‘भारतीयज्ञानपीठ’नामक: न्यास: प्रतिष्ठापित: । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्ति: । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति । भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः [[१९६०]] तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे [[मलयालस्य]] लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।
 
==साहुशान्तिप्रसादजैन:==
पङ्क्तिः ९:
मलयाळभाषीय: जि. शङ्करकुरुपवर्य: प्रथमां ज्ञानपीठप्रशस्तिं प्राप्तवान् क्रि.श.१९६८ तमे वर्षे । क्रि.श.१९८२ तमवर्षपर्यन्तम् अपि विशिष्टसेवां कृतवत: कृतिकारस्य विशिष्टायै कृत्यै एषा प्रशस्ति: प्रदीयते स्म । किन्तु अनन्तरकाले निर्णीतं यत् समग्रां सिद्धिम् अभिलक्ष्य एव एषा प्रदातव्या इति । अद्यापि सा एव परम्परा अनुवर्तते ।
हिन्दीभाषया कन्नडभाषया च सप्तवारं, वङ्गभाषया पञ्चवारं, मलयाळभाषया मराठीभाषया च चतुर्वारम्, उर्दुगुजरातिभाषाभ्यां त्रिवारम्, असामिया-ओरिया-पञ्जाबी-तळिलु-तेलुगुभाषाभि: द्विवारं च एषा प्रशस्ति: प्राप्ता । ज्ञानपीठप्रशस्तिं प्राप्तवती पञ्चदशी भाषा संस्कतम् ।
११.११.०८ दिनाङ्के २००५, २००६ वर्षयो: ज्ञानपीठप्रशस्ति: घोषिता ज्ञानपीठप्रशस्तिभाज: डा सीताकान्तमहापात्रस्य आध्यक्ष्येण युक्तया समित्या । २००५ तमवर्षीया प्रशस्ति: हिन्दीकविना कुन्वरनारायणवर्येण सम्प्राप्ता ।
 
==संस्कृतभाषया प्राप्तम्==
पङ्क्तिः ५१:
|१९७७ || [[शिवराम कारन्तः]] || मूकज्जिय कनसुगळु || [[कन्नड]]
|- bgcolor=#edf३fe
|१९७८ || [[सच्चिदानन्द हीरानन्द वात्स्यायन अज्ञेय ]] || कितनी नावों में कितनी बार || [[हिन्दी]]
|- bgcolor=#edf३fe
|१९७९ || [[बीरेन्द्रकुमार् भट्टाचार्य]] || मृत्युञ्जय || [[अस्सामी]]
पङ्क्तिः १२८:
 
{{कर्णाटके ज्ञानपीठप्रशस्तिभाजः}}
 
 
[[वर्गः:ज्ञानपीठप्रशस्तिः]]
[[वर्गः:भारतीयपुरस्काराः]]
 
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/ज्ञानपीठप्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्