"औरङ्गजेब" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 44 interwiki links, now provided by Wikidata on d:q485547 (translate me)
(लघु) →‎धर्मनिष्ठा: clean up, replaced: , → , using AWB
पङ्क्तिः २९:
औरङ्गजेबः ४ नवम्बरमासे [[१६१८]] तमे संवत्सरे अजायत्। पितरौ शाहजान्, मुमताज् भवतः। तृतीयः पुत्रः भवति अयम्। आगरानगरे अयं अरबी तथा फारसी भाषयोः अध्ययनं कृतवान्। औरङ्गजेबः पवित्रं जीवनं व्यापितवान् आसीत्। स्व व्यक्तिगतजीवने सः एकः आदर्शः व्यक्तिः आसीत्। अयं दुर्गुणमुक्तः आसीत्। अहारव्यवहारादिशु नियमपालनम् करोतिस्म। प्रशासनचतुरः आसीत् औरङ्गजेबः। प्रशासनं कुर्वन् स्वधर्मकार्येषु अपि प्रवृत्तिः आसीत्।
==धर्मनिष्ठा==
पवित्रखुरानग्रन्थः स्वसाम्राज्यस्य शासनाय आधारग्रन्थः आसीत्। धनक्रिडा, नौरोज उत्सवाचरणम् , मादकद्रव्यकृषिः (गाञ्जा) गीतभजनादीनि अस्य प्रदेशे निशेधितानि आसन्। [[१६६८]] तमे संवत्सरे स्वस्य देशे हिन्दूनाम् उत्सवादिकं नाचरणीयानि इति आदेशं कृतवान् आसीत्। [[१६६९]] तमे संवत्सरे हिन्दूदेवालयानां नाशः करणीयः इति आदेशं कृतवान् आसीत्। नगरेषु “मुहतसिबस्य” (सार्वजनिकसदाचारनिरीक्षकः) नियुक्तिं कृतवान् आसीत्। तेन धर्मरक्षणं सुलभतया कर्तुं शक्यते इति अस्य आशयः आसीत्। [[१६६९]] तमे संवत्सरे [[विश्वेश्वरः|काशीविश्वनाथमन्दिरम्]], एवं "मथुराकेश्वव राय् मन्दिरं" नाशितवान् आसीत्।
==मुख्यांशाः==
*औरङ्गजेबः १६६७ तमे संवत्सरे बादशाहीमस्जीदस्य निर्माणं कृतवान् आसीत्।
"https://sa.wikipedia.org/wiki/औरङ्गजेब" इत्यस्माद् प्रतिप्राप्तम्