"तिलः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ३:
[[चित्रम्:Sesame(zbior).jpg|thumb|200px|right|कर्तितानि शुष्काणि तिलसस्यानि]]
 
अयं '''तिलः''' अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । अयं तिलः सस्यजन्यः आहारपदार्थः । तिलः आङ्ग्लभाषायां Sesame इति उच्यते । अयं तिलः वर्णस्य अनुगुणं चतुर्विधः भवति । '''कृष्णवर्णीयः तिलः, श्वेतवर्णीयः तिलः, रक्तवर्णीयः तिलः, वनतिलः च इति''' । अस्य तिलस्य '''होमधान्यं, पवित्रं, वितृतर्पणं, पापघ्नि, पूतधान्यं, जटिलम् (वनोद्भवस्य तिलस्य केवलम्)''' इत्यादीनि अन्यानि नामानि अपि सन्ति । [[मकरसङ्क्रमणम्|मकरसङ्क्रमण]]पर्वणि अस्य तिलस्य एव साम्राज्यम् । तदवसरे सर्वत्र जनाः प्रतिगृहं गत्वा तिलवितरणं कुर्वन्ति । मोदकं, पञ्चकज्जायं, ’कडुबु’ इत्यादीनां खाद्यानां निर्माणे अयं तिलः अपि मुख्यं द्रव्यम् । नवग्रहधान्येषु अन्यतमः अस्ति तिलः ।
===आयुर्वेदस्य अनुसारम् अस्य तिलस्य स्वभावः===
"https://sa.wikipedia.org/wiki/तिलः" इत्यस्माद् प्रतिप्राप्तम्