"मयूरः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
==अस्माकं राष्ट्रियः पक्षी==
[[File:Peacock in Toronto.jpg|thumb|left|राष्ट्रपक्षी।]]
मयूरः [[भारतम्|भारतदेशे]] प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवानआगतवान् तदा सः मयूराणां सौन्दर्यं दृष्ट्वा नितरां व्यामुग्धः सनसन् ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवाननिर्णीतवान् आसीतआसीत् इति श्रूयते । [[संस्कृतभाषा]]यां मयूरस्य पर्यायपदम् अस्ति वर्हीबर्ही इति एत्स्यएतस्य बर्हे नेत्ररुपाः आकाराः बहवः भवान्तिभवन्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः निलःनीलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तअःयुक्तः मयूरः पक्षिजातिषु एव सुन्द्दरतमःसुन्दरतमः
मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्र् युक्ताताभ्रमःसहस्त्रनेत्रयुक्ताताभ्रमः जायते प्रतिवर्षं मयूरस्य पुच्छस्य पिञ्छाः पतन्ति , नूतनाः उत्पद्यन्ते च । तान् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तिना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम् । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मयूरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्री[[कृष्णः]] स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।
 
{{Listen
"https://sa.wikipedia.org/wiki/मयूरः" इत्यस्माद् प्रतिप्राप्तम्