"प्रक्षेपणक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
ग्रीकदेशीयैरेतत् प्रवर्तितमिति प्रतीयते, ते हि पूर्वं पाषाण्- निर्मितं चक्रकं प्रक्षिपन्ति स्म । तच्चक्रकं साम्प्रतिकचक्रकदतीव भारवद् व्यासवच्चाभवत् सन् १६८६ तमे वत्सरे ७ फीटमिते परिधौ स्थित्वा समानायां रेखायां चक्रकक्षेपण- प्रयोगः प्रावर्तत । १६०१ वर्षे ऽमेरिकाया ‘मार्टिन जे शेरीडानः’ १४१ फीट ४ ३/४" मितं प्रक्षेपणं विधाय यशोऽर्जितवान् । सन् १६१२ तमे वत्सरे ‘इन्टरनेशनल एम्योचोर एथलेटिक फैडरेशन’ द्वारा ८, २ १/२ " मिताय मण्डलाय स्वीकृति-प्राप्त्यनन्तरं ‘जे. डंकनः’ तस्मादेव मण्डलात् १५६ फीट १ १/४ मिते दूरस्थले चक्रकं क्षिप्तवान् । तदनन्तर च भूयांसः प्रक्षेपण- कलानुरागिणो निरन्तराभ्यासवशेन गतौ वृद्धिमानयन्तन्ते च ‘फेबुलसः’ २०० फीटमितं दूरस्थलं यावत् चक्रकं प्रक्षिप्य किर्तिमानं स्थापितवान् ।
 
==भल्लप्रक्षेपणम्==
==भहलप्रक्षेपणम्==
इदमादावादिमानवो रक्षार्थं क्षुन्निवृत्तये चाखेटवृत्तिं वाऽऽचरन् प्रवर्तयाञ्चकार । शस्त्रयुद्धे पशूनां वधे च भल्लकप्रक्षेपणमुपयोगि मत्वा क्रीडास्वप्यस्य समावेशोऽजायत । सर्वप्रथमं स्वीडनेनास्य प्रतियोगितायां प्रातिनिध्यमाचरितम् । ततः फीनलैण्डादयो देशा अप्याकृष्टाः । सन १६०६ तः साम्प्रतं यावदस्याः कलाया विलासः प्रगतिमानेव दृश्यते । अत एव स्वीडनस्य ‘एरिक-लेमिण्डा’ १७५ फीट ६ इञ्चमितं दूरक्षेपं विधाय विश्वविजेतृत्वं प्राप्नोत्-तत आरभ्यद्य यावदनेके भल्लक्षेपणपण्डिता इमां गतिमवर्धयन् यथा -१६६८ तमे वर्षे रुसवासी ‘जेनिस लुईसः’ ३०७ फुट ६ इञ्चमितं दूरगं भल्लं प्रक्षिप्य कीर्तिमार्जयत् ।
 
इत्यं क्रमेण लोकप्रियतां श्रितवती प्रक्षेपणकलेयं मुख्यत्वेन चतुः प्रकारान् धारयति । एतेषां प्रकाराणां विश्लेषणपूर्वकमावश्यकः परिचयः क्रमेणेत्थं विद्यते -
:#[[लोहपिण्डप्रक्षेपणक्रीडा]]
:#[[लोहपिण्डप्रक्षेपणकला]]
:#[[लोहश्रृङ्खलापिण्डप्रक्षेपणक्रीडा]]
:#[[लोहश्रृङ्खलापिण्डप्रक्षेपणकला]]
:#[[लोहचक्रकप्रक्षेपणक्रीडा]]
:#[[लोहचक्रकप्रक्षेपणकला]]
:#[[भल्लप्रक्षेपणक्रीडा]]
:#[[भल्लप्रक्षेपणकला]]
 
==प्रक्षेपणकलायाः श्लोकः==
"https://sa.wikipedia.org/wiki/प्रक्षेपणक्रीडा" इत्यस्माद् प्रतिप्राप्तम्