"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९:
सर्वेषां ग्राहकयन्त्राणां गणकयन्त्रस्मरणकोशे पञ्चाङ्गकार्यप्रणालिः काचित् समायोजिता भवति । अनया पञ्चाङ्गकार्यप्रणाल्या अन्तरिक्षे वैश्विकस्थितिसूचकोपग्रहाणां सर्वेषां स्थितिः प्रतिक्षणमपि ग्राहकयन्त्रेण ज्ञायते ।
उपग्रहाणां भ्रमणकक्ष्या अत्यन्तं निर्दुष्टा चेदपि अमेरिकारक्षणाविभागेन एते उपग्रहाः निरन्तरं परिशील्यमानाः भवन्ति । एतदर्थं निर्दुष्टराडार्-यन्त्राणाम् उपयोगः क्रियते । अनेन उपग्रहाणाम् औन्नत्यं स्थानं वेगश्च मीयन्ते । चन्द्रस्यगुरुत्वाकर्षणशक्त्या, सौरवायोः हेतुना वा व्यत्यस्तं भवेत् इति कारणतः नैरन्तर्यपरिशीलनेन लोपदोषाः अभिज्ञायन्ते । एते दोषाः 'एफेमरीस्-दोषाः' इति निर्दिश्यन्ते । उपग्रहस्य स्वस्थानप्राप्तिपर्यन्तं यावत् एते दोषाः ग्राहकयन्त्रैः प्राप्यन्ते । एतान् दोषान् परिगणय्य एव ग्राहकयन्त्राणि स्थाननिर्णयं करिष्यन्ति ।
====पञ्चमं सोपानम्-दोषाणां समीकरणम्====
 
उत्तमेन ग्राहकयन्त्रेण स्थानं निर्दुष्टतया निर्णॆतुं केचन अंशाः परिगणयितव्याः । ते के इति अत्र विव्रियते -
 
:विद्युन्मानतरङ्गाः प्रकाशवेगेन चलन्ति । निर्वाते अयं वेगः स्थिरः भवति किन्तु वायुमण्डलद्वारा सञ्चलनावसरे अस्मिन् व्यत्ययः भवति । अतः ’वेगः X समयः = दूरम्’ इत्येतस्मिन् सूत्रे अयं व्यत्ययः यदि न परिगण्यते तर्हि स्थाननिर्णयः दोषयुक्तः भवति ।
<!--ಹೆಜ್ಜೆ ೫: ದೋಷಗಳ ಸರಿಪಡಿಸುವಿಕೆ
==उपयोगाः==
 
वैश्विकस्थितिसूचकव्यवस्था सैनिकानाम् उपयोगाय आदौ संरचिता । ततः नागरिकाणाम् उपयोगाय च व्यवस्था परिकल्पिता ।
ಒಂದು ಉತ್ತಮ ರಿಸೀವರ್ ನಿಖರತೆಯಿಂದ ಸ್ಥಾನ ನಿರ್ಣಯಿಸಬೇಕಾದರೆ ಹಲವಾರು ಅಂಶಗಳನ್ನು ಗಣನೆಗೆ ತೆಗೆದುಕೊಳ್ಳಬೇಕಾಗುತ್ತದೆ. ಇವುಗಳಾವುವುವೆಂದು ಈ ವಿಭಾಗದಲ್ಲಿ ಅರಿಯೋಣ
===सैनिकोपयोगाः===
 
क्षिपणीनां मार्गनिर्देशनाय इयं व्यवस्था उपयुज्यते । युद्धभूमौ सैनिकाः स्वीयं स्थानम् अवगन्तुं नियन्त्रणकेन्द्रेभ्यः स्वीयस्थानस्य ज्ञापनाय च इयम् उपयुज्यते । वैश्विकोपग्रहेषु परमाणुस्फोटव्यवस्था (United States Nuclear Detonation Detection System) विद्यते । परमाणुपरीक्षायाः निषेधपत्रस्य अङ्गीकरणानुरोधाय अमेरिकासर्वकारेण अस्याः व्यवस्थायाः उपयोगः क्रियते ।
ಮೊತ್ತ ಮೊದಲನೆಯದಾಗಿ ವಿದ್ಯುನ್ಮಾನ ಅಲೆಗಳು ಬೆಳಕಿನ ವೇಗದಲ್ಲಿ ಚಲಿಸುತ್ತವೆ ಎಂಬುದು. ಬೆಳಕಿನ ವೇಗವು ನಿರ್ವಾತದಲ್ಲಿ ಸ್ಥಿರವಾದರೂ ವಾಯುಮಂಡಲದ ಮೂಲಕ ಅದು ಹಾದು ಹೋಗುವಾಗ ಅದರ ವೇಗದಲ್ಲಿ ವ್ಯತ್ಯಯವಾಗುತ್ತದೆ.
===नागरिकोपयोगाः===
ವಾಯುಮಂಡಲದ ಮೂಲಕ ಪ್ರಯಾಣ
वैश्विकस्थितिसूचकव्यवस्थया प्राप्यमाणस्य स्थान-चलन(वेग)-समयादयः प्रायशः सर्वासु व्यवस्थासु उपयुज्यन्ते । ए टि एम् यन्त्रव्यवस्था, दिक्सूचिव्यवस्था, भूखण्डचलनम् इत्यादिषु उपयुज्यते । सि डि एम् ए चरदूरवाणितन्त्रज्ञानेषु समानसमयस्य प्राप्त्यै अस्याः उपयोगः क्रियते । पाश्चात्यदेशेषु समरेखायां कर्षणाय अपि क्षेत्रेषु अस्याः व्यवस्थायाः उपयोगः क्रियते । अस्याः उपयोगः अपरिमितः विद्यते ।
 
ಇದರಿಂದಾಗಿ ”’ವೇಗ ಗುಣಿಸು ಸಮಯ = ದೂರ”’ ಎಂಬ ಸೂತ್ರದಲ್ಲಿ ಈ ವ್ಯತ್ಯಯವನ್ನು ಪರಿಗಣಿಸದಿದ್ದರೆ ನಿರ್ಣಯಿಸುವ ಸ್ಥಾನವು ಪಲ್ಲಟವಾಗುತ್ತದೆ. ಭೂಮಿಯ ವಾಯುಮಂಡಲವು ಹಲವು ಪದರಗಳನ್ನು ಹೊಂದಿದೆ. ಮೇಲ್ಮೈಯಲ್ಲಿ ಅತಿ ಎತ್ತರದಲ್ಲಿ ಐಯನೋಸ್ಫಿಯರ್ ಎಂಬ ವಿದ್ಯುತ್ ಆಕರ್ಷಣೆಯುಳ್ಳ ಕಣಗಳ ಪದರವಿದೆ. ಈ ಪದರವು ವಿದ್ಯುನ್ಮಾನ ಅಲೆಗಳ ಮೇಲೆ ಅತಿ ಹೆಚ್ಚು ಪ್ರಭಾವವನ್ನು ಬೀರುತ್ತವೆ. ಇದರ ಪರಿಣಾಮ ನಿಖರತೆಯಿಲ್ಲದ ಗಡಿಯಾರದಂತೆಯೇ ಆಗುತ್ತದೆ. ವಾಯುಮಂಡಲದಲ್ಲಿ ಅನಂತರ ಬರುವ ಟ್ರೋಪೋಸ್ಫಿಯರ್ ಎಂಬ ಪದರವು ಅನೇಕ ಪರಿಮಾಣಗಳಲ್ಲಿ ತೇವಾಂಶ, ಉಷ್ಣತೆ ಹಾಗೂ ಒತ್ತಡಗಳನ್ನು ಹೊಂದಿರುತ್ತದೆ. ಆದರೆ ವಿದ್ಯುನ್ಮಾನ ಅಲೆಗಳ ಮೇಲೆ ಈ ಪದರದ ಪ್ರಭಾವ ಕಡಿಮೆ.
-->
==बाह्यसम्पर्कतन्तवः==
* [http://www.schriever.af.mil/GPS/ वैश्विकस्थितिसूचकपद्धतेः कार्यनिर्वहणकेन्द्रम्]
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्