"साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<center>
[[File:Sa transliteration keymap.png|700px|right|thumb|Sanskrit transliteration Keymap]]
{| style="background-color: #F5FFFA; text-align: justify; border:3px solid #FBCEB1; margin-bottom: 3px; width: 40%;"
विकिपीडियायां [[देवनागरी]]लिप्या उट्टङ्कनार्थं Ctrl M क्रियताम् । आङ्ग्ल-संस्कृतभाषयोः लिपिपरिवर्तनाय(आङ्ग्ल<>संस्कृतम्) Ctrl M इत्येतस्य प्रयोगः करणीयः ।
|-
|<center>'''विकिपीडियायां [[देवनागरी]]लिप्या उट्टङ्कनार्थं Ctrl M क्रियताम् । आङ्ग्ल-संस्कृतभाषयोः''' लिपिपरिवर्तनाय(आङ्ग्ल</center>संस्कृतम्) Ctrl M इत्येतस्य प्रयोगः करणीयः ।
|}
</center>
 
 
[[File:Sa transliteration keymap.png|700px|right|thumb|Sanskrit transliteration Keymap]]
विकिपीडियायां [[देवनागरी]]लिप्या उट्टङ्कनार्थं बहवः उपायाः (बरह, श्रीलिपि, ऐलिप्...) विद्यन्ते । एतेषु कस्यचित् उपायस्य प्रयोगं कर्तुम् अर्हति अथवा विकिपीडियायाम् अन्तर्भूतायाः व्यवस्थायाः उपयोगं कर्तुम् अर्हति ।