"अहमदाबाद" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८४:
 
एवं तु गुजरातीजनाः पर्वप्रियाः सन्त्येव । परन्तु [[गुजरातराज्यम्|गुजरातराज्यस्य]] मुख्यनगरत्वात् अत्र पर्वाणाम् आयोजनं विशिष्टतया भवति । उत्तरायण-गरबानृत्य-[[दीपावली]]-[[होली]]का-[[गणेशचतुर्थी]]-गुडीपडवा-ईद्-रथयात्रादिपर्वाणां भव्योत्सवः भवति । उत्तरायणपर्वणि पतङ्गोत्सवकार्यक्रमे २०१३ तमे वर्षे ९५ देशेभ्यः स्पर्धालवः भागं गृहीतवन्तः । गरबानृत्यं दशदिनानि यावत् चलति । एतेषु दशदिनेषु रात्रौ सर्वत्र गरबागीतानि एव श्रूयन्ते । रात्रौ ९ वादनतः प्रातः ५ वा ६ वादनपर्यन्तं गरबारसिकाः नृत्यमग्नाः एव भवन्ति । गरबानृत्यम् एतावत् प्रख्यातमस्ति यत्, लग्नप्रसङ्गेषु, उत्तरायणपर्वणि, शरदपूर्णिमायां, [[गणेशचतुर्थी|गणेशचतुर्थ्याम्]] अपि गरबानृत्यं कुर्वन्ति गुजरातीजनाः । [[पुरी|जगन्नाथपुर्यां]] जगन्नाथमन्दिरे यथा रथयात्रोत्सवः भवति, तथैव कर्णावत्यामपि जगन्नाथयात्रा भवति ।
 
=== विक्षणीयस्थलानाम् आवलिः ===
<center>
{| Border="1" cellpadding="3" cellspacing="1" style="border:3px ridge LightBlue; box-shadow: 5px 5px 20px #aaaaaa;" width="75%"
|-
|bgcolor = "AliceBlue" valign="top" |
* [[साबरमती आश्रमः]]
* [[सरदार पटेल स्मारक भवन]]
* [[काङ्करिया-तडागः]]
* [[हठीसिंहना देरा]]
* [[सायन्स सीटी]]
* [[अडालजनी वाव]]
* [[सीदीसैयदनी जाली]]
| bgcolor = "GhostWhite" valign="top" |
* [[जामा मस्जिद|जामा मस्जिद, जुम्मा मस्जिद]]
* [[जुलता मिनार]]
* स्वामिनारायणमन्दिरम् - कालुपुरम्
* इस्कोन-मन्दिरम्
* स्मृतिमन्दिरम् - घोडासर
* वैष्णोदेवीमन्दिरम्
* [[भागवतविद्यापीठम्]]
| bgcolor = "AliceBlue" valign="top" |
* वस्त्रापुर-तडागः
* केम्प-हनुमानमन्दिरम्
* [[भद्रकालीमन्दिरम्]]
* स्वामिनारायणमन्दिरम् - शाहिबाग
* आदिवासिसङ्ग्रहायलयः - [[गुजरातविद्यापीठम्]]
* [[सरखेजनो रोजो]]
* केलिको म्युजियम
| bgcolor = "GhostWhite" valign="top" |
* माणेक चोक
* राणीनो हजीरो
* [[साबरमती ‘रिवर्-फ्रन्ट्’]]
* तिरूपतिबालाजी-मन्दिरम्
* [[विक्रम साराभाई]] अवकाशप्रदर्शनम्, [[इसरो]]
|}</center>
<br />
{| Border="1" cellpadding="3" cellspacing="1" style="border:3px ridge LightBlue; box-shadow: 5px 5px 20px #aaaaaa;" width="75%"
!colspan=6|कर्णावत्याः आकर्षककेन्द्राणि
|-
|bgcolor = "AliceBlue" valign="center" align="center"|
[[चित्रम्:Charkhaa.jpg|x125px|center]]
|bgcolor = "AliceBlue" valign="center" align="center" |
[[चित्रम्:Altstadt_Ahmedabad.jpg|x125px|center]]
|bgcolor = "AliceBlue" valign="center" align="center"|
[[चित्रम्:Sidi Saiyyad Ni Jaali.jpg|x125px|center]]
|bgcolor = "AliceBlue" valign="center" align="center" |
[[चित्रम्:Shree Swaminarayan Sampraday, Ahmedabad.jpg|x125px|center]]
|bgcolor = "AliceBlue" valign="center" align="center"|
[[चित्रम्:Sanskar Kendra Museum.JPG|225x125px|center]]
|-
|align="center"|'''[[साबरमती आश्रमः]]'''||align="center"|कर्णावत्याः पोळ इत्यस्य दृश्यम्||align="center"|[[सीदीसैयदनी जाली]]||align="center"|स्वामिनारायणमन्दिरम् - कालुपुरम् ||align="center"|संस्कारकेन्दसङ्ग्रहालयः (पतङ्गसङ्ग्रहायलयः)
|-
|}
 
 
== मार्गाः ==
"https://sa.wikipedia.org/wiki/अहमदाबाद" इत्यस्माद् प्रतिप्राप्तम्