"अग्निः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
No edit summary
पङ्क्तिः १:
{{Infobox deity
{{Dead end|date=जनुवरि २०१४}}
|type = Hindu
 
[[|Image: = Agni god of fire.jpg|thumb]]Caption = अग्निः
|Name = अग्निः
|Devanagari = {{lang|sa|अग्नि}}
|Sanskrit_Transliteration = Agni
|Pali_Transliteration =
|Tamil_script =
|Affiliation = [[Deva (Hinduism)|Deva]]
|God_of = अग्निः
|Abode =
|Mantra =
|Weapon =
|Consort = स्वाहा, स्वाधा
|Daughter = आग्नेयः
|Shakti = मेषवाहिनी
|Mount = राम
|Planet =
}}
{{हिन्दूधर्मः}}
'''अग्निः''' पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । '''दक्षप्रजापतेः''' आत्मजा '''स्वाहा''' अग्निदेवस्य पत्नी । '''इक्ष्वाकु'''वंशसमुद्भूतस्य '''दुर्योधन'''स्यात्मजा '''सुदर्शना''' अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय '''कपिध्वजोपेतं''' '''रथं''','''गाण्डीवधनुः''','''अक्षयतूणीर'''ञ्च प्रायच्छत् । अग्निना एव '''श्रीकृष्णाय''' चक्रायुधं प्रदत्तम् । अयं '''भृगु'''मुनेः शापकारणेन सर्वभक्षकोऽभवत् । '''इन्द्राय''' यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,'''सीतायाः''' पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । '''अनलः''' इति तस्यापरं नाम ।| '''नास्ति अलं पूर्तिः अस्य भुञ्जानस्य''' इति कारणेन '''अनलः''' इत्युच्यते ।
Line ९ ⟶ २५:
==अग्नेः स्वरूपम्==
हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य '''सप्तजिह्वा''' इति अपरं नाम ।
 
==बाह्यसम्पर्कतन्तुः==
* [https://commons.wikimedia.org/wiki/Category:Agni_(God) अग्निः] विकिमीडिया सामान्यः
* [http://www.hinduwebsite.com/hinduism/concepts/agni.asp अग्निः, हिन्दू अनलदेवता]
* [http://rigvedaanalysis.wordpress.com/2013/01/19/agni-the-messenger-god/ अग्निः]
 
[[वर्गः:हिन्दुदेवताः|अग्निः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/अग्निः" इत्यस्माद् प्रतिप्राप्तम्