"वराङ्गम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Bot: removing exist language links in wp:wikidata: hu
पङ्क्तिः ७:
[[चित्रम्:Sambaar kadamba.jpg|thumb|200px|left|वराङ्गं योजयित्वा निर्मितं क्वथितम्]]
[[चित्रम्:Cinnamomum verum leaves.JPG|thumb|200px|right|वराङ्गस्य पल्लवम्]]
 
 
एतत् वराङ्गम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन वृक्षविशेषः । एतत् वराङ्गम् अपि सस्यजन्यः आहारपदार्थः । एतत् वराङ्गम् आङ्ग्लभाषायां Cinnamon इति वदन्ति । भारतीयानां सर्वेषां गृहेषु विद्यमानेषु उपस्करपदार्थेषु, प्रायः प्रतिदिनं पाके उपयुज्यमानेषु उपस्करपदार्थेषु वराङ्गम् अपि अन्यतमम् । [[आयुर्वेदः|आयुर्वेदस्य]] [[औषधम्|औषध]]पद्धतौ तु वराङ्गस्य उपयोगः महान् एव अस्ति । अनेन वराङ्गेन बहुविधम् औषधम् निर्मीयते । एतत् वराङ्गम् [[आहारः|आहारत्वेन]] यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।
Line ३१ ⟶ ३०:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[hu:Fahéjfa]]
"https://sa.wikipedia.org/wiki/वराङ्गम्" इत्यस्माद् प्रतिप्राप्तम्