"भीमराव रामजी आंबेडकर" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इति प्रयोक्त्रा भीमराव् रामजी अम्बेड्कर् इत्येतत् भीमराव रामजी अम्बेड्कर इत्येतत् प्...
No edit summary
पङ्क्तिः ३५:
}}
 
बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते । परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः ।तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं प्रात्य धीमान् इति प्रख्यातः अभवत् ।तस्य आदर्शमयस्य विद्यार्थिवीवनस्यविद्यार्थिजीवनस्य विषयं तथा तस्य अभ्युदये तत्त्पितुः सततप्रयत्नं च ज्ञातुं प्रयत्नं कुर्मः ।
 
==बाल्यं शिक्षा च==
"https://sa.wikipedia.org/wiki/भीमराव_रामजी_आंबेडकर" इत्यस्माद् प्रतिप्राप्तम्