"प्राचीनगणितम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating interwiki links, now provided by Wikidata on d:q1279571
No edit summary
पङ्क्तिः १:
 
[[File:Samskritam.JPG|thumb|250px]]
आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपध्दतिः । शून्यं, दशांशपध्दतिः, सङ्ख्याः मूल्यम् इत्यादयः बहवः अंशाः भरतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । पैथगोरियन् सिध्दान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः उ पादवर्गः अ लम्बवर्गः)स च सिध्दान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरुपितः आसीत् । भास्कराचार्येण लीलावत्यां –
:''''तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।''''
"https://sa.wikipedia.org/wiki/प्राचीनगणितम्" इत्यस्माद् प्रतिप्राप्तम्