"प्रेमचन्दः" इत्यस्य संस्करणे भेदः

(लघु) Bot: + {{Interwiki conflict}}
No edit summary
पङ्क्तिः ६:
 
== जीवनम् ==
प्रेमचन्दस्तु जुलायिमासस्य 31 तमायां 1880 तमे क्रि.वर्षे [[काशी|वाराणसीनिकटे]] लमहीनाम्नि ग्रामे अजायत। अस्य पिता मुंशी-अजायबलालः प्रेषविभागे लिपिक आसीत्। तस्य पितरौ तस्य धनपतराय (अर्थात् धनस्य स्वामी) इति नामकरणमकुरुताम्। तस्य पितृव्यः सम्पन्नः भूपतिः कश्चित् महाबीराख्यः तं नवाब् इति नाम अददत्। अयं खलु प्रेमचन्दस्य प्रथमतया चितः साहित्यिकाभिधानमभूत्।<ref name=amrit>''Premchand: A Life'', Amrit Rai (Harish Tirvedi, translator), People's Publishing House, New Delhi, 1982.</ref> तस्य प्रारम्भिकी शिक्षा स्थानीये एकस्मिन् मदरसा इति पाठशालायां अभवत्। तत्र स उर्दुभाषां पठितवान्।<ref>[http://literaryindia.com/index.php?news=220 Literaryindia.com]</ref> प्रेमचन्दस्य पितरौ तस्याल्पायुषि एव परलोकं गतवन्तौ।
 
==साहित्यिक-कृतयः==
"https://sa.wikipedia.org/wiki/प्रेमचन्दः" इत्यस्माद् प्रतिप्राप्तम्