"राहुल गान्धी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
'''राहुल् गान्धी''' भारतस्य [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] [[अमेठीलोकसभाक्षेत्रम्|अमेठीलोकसभाक्षेत्रस्य]] संसद्सदस्यः अस्ति। तस्य पिता [[राजीवगान्धिः]], माता [[सोनिया गान्धी]]। तस्य जन्मस्थानं [[नवदिल्ली]]। तस्य विद्याभ्यासः [[केंब्रिड्ज्]] नगरस्य ट्रिनिटी महाविद्यालये अभवत्।<ref>{{cite news | url=http://www.hindu.com/2009/04/29/stories/2009042961201100.htm | title=Cambridge varsity confirms Rahul’s qualifications | publisher=[[The Hindu]] | date=29 April 2009 | accessdate=2009-08-09 | location=Chennai, India}}</ref>
 
राहुल गान्धिः भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य ज्येष्ठः नेता आसीत् । सः जनुअरीमासस्य १९, २०१३ तमे दिनाङ्के राष्ट्रियकाङ्ग्रेस्पक्षस्य पदं समलङ्करोत् । राहुल गान्धिः इति प्रसिद्धः मध्ये राष्ट्रियकाङ्ग्रेस्पक्षस्य. . तस्य भगिन्या: नाम श्रीमती प्रियंका: गांधिः अस्ति. स: सेंटकोलम्बाविद्यालये प्रारंभिकपरीक्षाम्‌ उत्तीर्य स नया. राहुल गान्धिः भारतस्य उत्तरप्रदेशस्य अमेठीलोकसभाक्षेत्रस्य संसद्सद्स्य अस्ति । प्रारंभिक काले तस्य पिता राजीव गाँधी: च तस्य भ्राता श्री संजय गाँधी च सोनिया गाँधी भारतस्य उत्तरप्रदेशस्य अमेठीलोकसभाक्षेत्रस्य संसद्सद्स्य आसीत्. राहुल गाँधी एब काले अविवाहित: अस्ति. बिपक्षी राजनितिकपक्षस्य अनेको बारं राहुल गाँधी आलोच्नाम क्रन्तु. सन: २००९ लोकसभा चुनावे सः ३,३३००० वोटे: संसद सदस्य: निर्वाचित अस्ति च २१ संसदिये सीटें उत्तरप्रदेशस्य विजयी भवत:. राहुल गाँधी: अतएव राष्ट्रियकाङ्ग्रेस्पक्षस्य चर्चित चेहरा: अस्ति. राष्ट्रियकाङ्ग्रेस्पक्षस्य राहुल गाँधी: प्रधानमंत्री घोषित अक्रत.वयं राहुल गाँधी: उज्जवल भाविस्ये इश्वरनाम: विनती कराव: ।{{Citation}}
 
==आधाराः==
"https://sa.wikipedia.org/wiki/राहुल_गान्धी" इत्यस्माद् प्रतिप्राप्तम्