"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २५:
(६ चित्रम्) द्युतेः एषः गुणः तु वक्रीभवन-प्रतिफलनयोः मेलनस्य परिणामः । यदा किरणः सान्द्रमाध्यमेन अल्पसान्द्रमाध्यमं प्रविश्यति तदा लम्बात् दूरं नमतीति उक्तं खलु । पतनकोणस्य वर्धनेन वक्रीभवनकोणमपि आधिक्यं प्राप्नोति । ’इ’ इत्यत्र वक्रीभवनकोणं तु ९०<sup>०</sup> भवति । तदा किरणः समतलस्य उपरि गच्छति ।
 
यदि पतनकोणम् इतोsपि अधिकं भवति, तदा किरणः द्वितीयं माध्यमं प्रवेष्टुं न शक्नोति । तदा प्रतिफलित्वा पुनरागच्छति । एषः अत्युपयुक्तः परिणामः । मरुभूमौ मरीचिकादर्शनम् अस्य प्राकृतिकम् उदाहरणम् । द्युतितन्तवः (optical fibres) अपि एतत् तत्त्वम् आधारिकृत्यआधारीकृत्य कार्यं कुर्वन्ति । दूरवाणीक्षेत्रे (telephone) वैद्यकीयक्षेत्रे च अस्य महान् उपयोगः भवति ।
 
===निम्नोन्नतकाचाः (concave and convex lens)===
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्