"अरिस्टाटल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
(कालः – क्रि.पू. ३८४ तः क्रि.पू.३२२)
 
अयम् अरिस्टाटल् (ARISTOTLE) प्रपञ्चस्य प्रथमः जीवविज्ञानी अस्ति । आधुनिकानाम् इतिहासकाराणां "वैज्ञानिकं विधानं” निरूपितवान् अरिस्टाटल् एव । सः क्रि.पू.३८४तमे वर्षे ग्रीस्-देशस्य "सगिर" इति प्रदेशे जन्म प्राप्नोत् । अयम् अरिस्टाटल् दिग्विजययात्रां कुर्वन्, विश्वम् एव जित्वा आग्च्छामि इति वदन्, भारतं प्रति आगत्य पुरूरवेण पराजितः सन् प्रतिगतस्य चक्रवर्तिनः [[अलेग्ज़ाण्डरः|अलेग्साण्डरस्य]] गुरुः । विश्वे एव अद्वितीयस्य विज्ञानचिन्तकस्य अरिस्टाटलस्य पिता म्यासिडेनियाराजस्य आस्थाने वैद्यः आसीत् । तस्मात् एव कारणात् अरिस्टाटल् [[विज्ञानम्|विज्ञाने]], [[तत्वज्ञानम्|तत्त्वज्ञाने]] च आसक्तिं प्राप्नोत् । अरिस्टाटल् तत्त्वशास्त्रं, [[गणितम्|गणितं]], [[भौतशास्त्रम्|भौतविज्ञानं]], [[खगोलशास्त्रम्|खगोलविज्ञानं]], [[रसायनशास्त्रम्|रसायनविज्ञानं]], [[जीवशास्त्रम्|जीवविज्ञानं]] च अधीत्य संशोधनानि अपि अकरोत् ।
 
[[चित्रम्:Sanzio 01 Plato Aristotle.jpg|thumb|150px|left|अरिस्टाटल् गुरुणा प्लेटोवर्येण सह । दक्षिणभागे विद्यमानः अरिस्टाटल्, वामभागे विद्यमानः च प्लेटो ।]]
"https://sa.wikipedia.org/wiki/अरिस्टाटल्" इत्यस्माद् प्रतिप्राप्तम्