"सरदारसरोवरजलबन्धः" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इति प्रयोक्त्रा सरदार सरोवर जलबन्धः इत्येतत् सरदारसरोवरजलबन्धः इत्येतत् प्रति चालित...
No edit summary
पङ्क्तिः १:
{{Infobox dam
| name = Sardar Sarovar Dam <br> सरदार सरोवर जलबन्धःसरदारसरोवरजलबन्धः
| name_official =
| image = Sardar Sarovar Dam partially completed.JPG
| image_size = 300px
| image_caption = सरदार सरोवर जलबन्धःसरदारसरोवरजलबन्धः
| image_alt =
| location_map = [[भरुचमण्डल|भरुचमण्डलं]], [[गुजरात]]राज्यं, [[भारतम्]]
| location_map_size =
| location_map_caption =
पङ्क्तिः २७:
| demolished =
| cost =
| owner = नर्मदा कण्ट्रोलकण्ट्रोल् ऑथोरिटिअथॉरिटि
| dam_type = [[gravity dam]], concrete
| dam_height =
पङ्क्तिः ५२:
| res_max_depth =
| res_tidal_range =
| plant_operator = सरदार सरोवर नर्मदानिगमनर्मदा लिमिटेड्Sardarनिगम लिमिटेड् (Sardar Sarovar Narmada Nigam Limited)
| plant_commission = जून् २००६
| plant_decommission =
पङ्क्तिः ६२:
| extra =
}}
'''सरदार सरोवर जलबन्धःसरदारसरोवरजलबन्धः''' [[गुजरातराज्य]]स्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अन्यतमः अस्ति । सरदार सरोवर जलबन्धःसरदारसरोवरजलबन्धः न केवलं [[गुजरातराज्यम्|गुजरातराज्यस्य]], अपि तु [[भारत]]स्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अपि अन्यतमः । जलबन्धनिर्माणस्य योजनायाः नाम “नर्मदायोजना” इति । एतस्मात् जलबन्धादेव [[गुजरातराज्यम्|गुजरातराज्यस्य]] विभिन्नस्थानं प्रति कुल्यायाः (canal) माध्यमेन [[नर्मदा]]याः जलं गच्छति । “[[गुजरातराज्यम्|गुजरातराज्यस्य]] विकासस्य पृष्ठे सरदार-सरोवरजलबन्धस्य निर्माणमपि एकं कारणं विद्यते” इति नेतारः वदन्ति । १९६१ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चमे (५/४/१९६१) दिनाङ्के एतस्याः योजनायाः शिलान्यासं [[प्रधानमन्त्री]] [[नेहरू]] अकरोत्, परन्तु अद्यापि तस्य निर्माणकार्यं चलदस्ति । अनेन ज्ञायते यत्, एषः प्रकल्पः कियान् बृहत् अस्ति इति । ([[भारत]]देशस्य राजनीतेः कीदृशी स्थितिः अस्ति इत्यस्यापि अनेन ज्ञानं भवति ।)
 
== भौगोलिकस्थितिः ==
पङ्क्तिः ७०:
== इतिहासः ==
 
[[गुजरातविधानसभा]]यां नर्मदायोजनायाः प्रस्तावः भाईलालाभाईभाईलालभाई डी. पटेल-नामकेन एकेन निर्दलीयसदस्येन उपस्थापितः आसीत् । सः भाईकाका इति नाम्ना अपि प्रसिद्धः आसीत् । भाईकाका इत्यस्य प्रस्तावस्य जनसामान्यैः, [[विधानसभा]]सदस्यैः च समर्थनं कृतम् आसीत् । [[गुजरातराज्यम्|गुजरातराज्ये]] तदा कॉङ्ग्रेस्-पक्षस्य सर्वकारस्य शासनम् आसीत् । कॉङ्ग्रेस्-पक्षस्य नेतारः भाईकाका इत्यनेन उपस्थापितस्य प्रकल्पप्रस्तावस्य कॉङ्ग्रेस्-पक्षस्य नेतारः समर्थं नाकुर्वन् । परन्तु जनसामान्यानां समर्थनं भाईकाका इत्यस्य पार्श्वे आसीत् । ततः राजनैतिकवातावरणं दृष्ट्वा कॉङ्ग्रेस्-पक्षस्य नेतारः अपि नर्मदायोजनायाः समर्थनम् अकुर्वन् । नर्मदायोजनायाः राजनैतिककलहस्य विषये भाईकाका स्वस्य ‘भाईकाकानां‘भाईकाकाना संस्मरणो’-नामके (ભાઈકાકાનાં સંસ્મરણો) पुस्तके स्वानुभवान् अलिखत् । (‘भाईकाकानां‘भाईकाकाना संस्मरणो’-पुस्तकं भाईकाका इत्यस्य सङ्घर्षस्य स्थितिं कथयति । अतः तत् पुस्तकमेकवारं पठनीयम् सर्वैः ।)
 
भाईकाका स्वयं अनुभवी अभियन्ता (engineer) आसीत् । तेन जनसेवायै राजनीतिक्षेत्रस्य जनसेवायै उपयोगः कृतः । नर्मदायोजनायाःनर्मदायोजनया [[गुजरातराज्यम्|गुजरातराज्यस्य]] कियान् लाभः भविष्यतीत्यस्य परिकल्पना तस्मात् अधिकं न कस्यापि मनसि आसीत् । अतः [[गुजरात]]-[[महाराष्ट्र]]-[[मध्यप्रदेश]]-राज्यानां [[मुख्यमन्त्रि]]भिः सह नर्मदायोजनायाः चर्चां सर्वदा भाईकाका एव करोति स्म । [[प्रधानमन्त्रि]]णा [[इन्दिरा गान्धी]] इत्यनया सह अपि नर्मदायोजनायाः विषये सः चर्चाम् अकरोत् सः । ततः केन्द्रसर्वकारेण रचितस्य खोसला-दलस्यसमितेः सम्मुखम् अपि भाईकाका स्वविषयम् उपास्थापयत् । तस्य तीव्रतर्कान् ज्ञात्वा सर्वेषां मनसि नर्मदायोजनायाः कृते पवित्रभावः समुद्भूतः । शनैः शनैः सर्वैः भाईकाका इत्यस्य समर्थनं कृतम् । भाईकाका इत्यस्य अविरतपरिश्रमस्य पश्चादपि तस्य जीवनकाले नर्मदायोजनायाः कार्यं पूर्णं नाभवत् । यतो हि राजनीत्यां तु स्वस्वार्थपूर्त्यै एव समाजसेवायाः कार्याणि भवन्ति । राजनीतिक्षेत्रस्य निष्ठुरगुप्तकारणत्वात् तस्य जीवनस्य बृहत्स्वप्नं पूर्णं नाभवत्, परन्तु सः निराशः न भूत्वा स्वशेषजीवनं [[वल्लभ विद्यानगर]] नामकस्य नगरस्य विकासाय अयच्छत् ।
 
== नर्मदायोजनायाः विलम्बस्य कारणानि ==
 
२०१४ तमे वर्षे [[भारतम्|भारतस्य]] [[प्रधानमन्त्रि]]णा [[नरेन्द्र मोदी]] इत्यनेन पदस्वीकारानन्तरंपदस्वीकारात् अष्टादश(१८)दिनेषुदिनानन्तरं नर्मदायोजनांनर्मदायोजनायाः पूर्णांकार्यं कर्तुम्शीघ्रातिशीघ्रं समापनीयम् इति आदेशः दत्तः । परन्तु यः निर्णयःआदेशः अष्टादशदिनेषुअष्टादशदिनानन्तरम् अभवत्, तस्यततः कृतेपूर्वम् अस्माकं देशे तत्कार्यार्थं पञ्चत्रिंशत् (५३) वर्षाणि कथमभवन् इति प्रश्नः जनसामान्यानां मनसि वर्तते ।
 
सरदार-सरोवरजलबन्धसदृशस्य जलबन्धस्य निर्माणं [[अमेरिका]]-देशे दशवर्षेषु पूर्णम् अभवत् । सरदार-सरोवर-जलबन्धात् किञ्चित् बृहज्जलबन्धस्य निर्माणं [[चीन]]-देशे पञ्चदशवर्षेषु पूर्णमभवत् । परन्तु [[भारतम्|भारतस्य]] जनविरोधिराजनीतेः कारणत्वात् लोकसेवायाः एका परियोजना पञ्चत्रिंशत् वर्षानन्तरमपि पूर्णा न अभवत् ।
 
जलबन्धकार्ये विलम्बस्य मुख्यकारणेषु जलबन्धस्य नाम अपि परिगण्यते । यतो हि अस्य जलबन्धस्य नाम [[सरदार वल्लभभाई पटेल|लोहपुरुष]]स्य नाम्ना सरदार वल्लभभाई पटेल-जलबन्धः इति स्थापितम् अस्ति । [[सरदार वल्लभभाई पटेल|लोहपुरुष]]स्य जलबन्धनामत्वात् [[नेहरुनेहरू]] इत्यस्य रुचिः जलबन्धनिर्माणे नासीत् इति राजनीतिक्षेत्रस्य ज्ञातारः वदन्ति । ततः तस्यानुगामिनः सर्वेऽपि कॉङ्ग्रेस्-पक्षस्य नेतारः नर्मदायोजनायां स्वरुचिं न प्रादर्शयन् । एवं १९६१ तमे वर्षे यस्याः योजनायाः शिलान्यासः अभवत्, तस्याः कार्यारम्भकार्यारम्भः एवतु १९९१ तमे वर्षे अभवत् अर्थात् शिलान्यासानन्तरं त्रिंशत् वर्षपश्चात् योजनायाः कार्यस्य आरम्भः अभवत् ।
 
राजनीतिक्षेत्रस्य पीडया ग्रस्ता एषा परियोजना त्रिंशत् (३०) वर्षानन्तरं १९९१ तमे वर्षे आरभतआरब्धा । परन्तु नर्मदायोजनायाः कार्यारम्भात् प्राक् १९८६ तमे वर्षे एव नर्मदारक्षणान्दोलनस्य (નર્મદા બચાવો આન્દોલન/नर्मदा बचाव आन्दोलन) आरम्भः जातः आसीत् । नर्मदायोजना पूर्णा न भवेत् इति तस्य आन्दोनलस्य उद्देशः आसीत् । तत् आन्दोलनमपि नर्मदायोजनायाः विलम्बस्य कारणत्वेन परिगण्यते । नर्मदारक्षणान्दोलनस्य मुख्यव्यक्तिः मेधा पाटकर आसीत् । सा [[गुजरातराज्यम्|गुजरातराज्यस्य]] ग्रामजनान्, मध्यप्रदेशराज्यस्य[[मध्यप्रदेश]]राज्यस्य ग्रामजनान् च योजनायाः विरोधाय प्रेरयति स्म । प्रारम्भे तस्याः स्वार्थप्रेरितस्य आन्दोलनस्य जनसामान्यैः समर्थनं कृतं, परन्तु कालान्तरे देशहिताय जनैः तस्यान्दोलनस्य विरोधः अपि कृतः । आन्दोलनस्य मूले स्वार्थः आसीत्, अतः आन्दोलनं सफलं तु नाभूत् । परन्तु आन्दोलनस्य प्रारम्भिके काले जनविरोधेन नर्मदायोजनायाः निर्माणस्य अमूल्यकालः व्यर्थः अभवत् ।
 
नर्मदायोजनायाः कार्यारम्भात् प्राक् एकः अन्यः विघ्नः समुत्पन्नः । पूर्वं [[भरुचभरुचमण्डल]]मण्डलस्यस्य गोरागाम-ग्रामस्य समीपं जलबन्धनिर्माणाय यत् स्थानं सर्वकारेण निश्चितम् आसीत्, तत् स्थलं जलबन्धनिर्माणयोग्यं नासीत् । अतः अभियन्तारः अन्यस्य स्थलस्य अन्वेषणं प्रारभन्त । अविरतान्वेषणानन्तरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[भरुचभरुचमण्डल]]मण्डलस्यस्य नवागाम-ग्रामस्य समीपं सरदार-सरोवरजलबन्धाय योग्यं स्थानम् अभियन्तृभिः प्राप्तम् । एतदपि नर्मदायोजनायाः विलम्बस्य अन्यतमं कारणम् ।
 
२०१२ तमे वर्षे नर्मदा-कङ्ट्रोल-ओथोरिटि इत्यनेनकण्ट्रोल् अथॉरिटि इत्यनया संस्थया सरदार-सरोवरजलबन्धस्य उपरि द्वारस्थापनस्य प्रस्तावः सिद्धः कृतः आसीत् । परन्तु वर्षद्वयं यावत् सः प्रस्तावः केन्द्रसर्वकारेण न स्वीकृतः । ततः नरेन्द्र मोदी इत्यनेन अष्टादशदिनेषु प्रस्तावाय अनुमितिः प्रदत्ता । राज्यसर्वकारस्य, केन्द्रसर्वकारस्य च अन्तःकलहस्य कारणेनापि जलबन्धस्य कार्ये विलम्बः अभवत् । ततः [[प्रधानमन्त्रि]]त्वेन पदारोहणस्य पश्चात् [[नरेन्द्र मोदी]] इत्यनेन अष्टादशदिनेषु प्रस्तावाय अनुमितिः प्रदत्ता ।
== नर्मदायोजनायाः प्रारूपम् ==
 
[[नर्मदा]]नद्याः उद्गमस्थानं तु [[मध्यप्रदेशराज्य]]स्य [[अमरकङ्टकअमरकण्टक]]-पत्तनम् । अतः [[नर्मदा]] मध्यप्रदेशीया नदी । परन्तु [[गुजरातराज्यम्|गुजरातराज्यं]] प्रति नद्याः प्रवाहत्वात् [[गुजरातराज्यम्|गुजरातराज्यं]] प्रतिअपि [[नर्मदा]]याः जलं गच्छति । [[नर्मदा]]नद्याः प्रवाहः [[महाराष्ट्र]]राज्ये अपि अस्ति । परन्तु तस्य राज्यस्य सीमायामपिसीमायां [[नर्मदा]]याः स्वल्पभागः एव अस्ति । अतः एतस्याः योजनायाः मुख्यलाभम्मुख्यलाभं [[मध्यप्रदेश]]-[[महाराष्ट्र]]-[[गुजरात]]राज्यानां नागरिकाः प्राप्स्यन्ति । [[गुजरातराज्य]]स्य समीपवर्तिराज्यत्वात् [[राजस्थान]]राज्यमपि एतस्याः योजनायाः लाभं प्राप्स्यति ।
 
नर्मदायोजना विश्वस्य बृहत्तमासु योजनासु अन्यतमा अस्ति । तस्याः योजनायाः निदेशनं नर्मदा-कङ्ट्रोल्-ओथोरिटि कण्ट्रोल् अथॉरिटि इत्याख्या संस्था करोति । तस्मिन्तस्यां मण्डलेसंस्थायां [[मध्यप्रदेश]]-[[महाराष्ट्र]]-[[गुजरात]]-[[राजस्थान]]राज्यानां प्रतिनिधयः भवन्ति । सर्वेषाम्चर्चानन्तरं सर्वेषां अभिप्रायानुसारंसम्मत्यानुसारं निर्णयाः भवन्ति ।
 
नर्मदायोजनान्तर्गतंनर्मदायोजनान्तर्गतौ द्वौ बृह्त्सेतू भविष्यतः । तयोः नामनी क्रमेण [[सरदार]]-सरोवरसेतुः, [[इन्दिरा गान्धी]] -सेतुः । नर्मदायोजनान्तर्गतमेवनर्मदायोजनान्तर्गतानां पञ्चदश मध्यमस्तरसेतूनां निर्माणं भविष्यति । एतस्याः योजनायाः भागरूपमेवभागरूपेणैव त्रिसहस्राधिक-त्रिशताधिकानां (३३००) लघुसेतूनां निर्माणमपि भविष्यति । जलबन्धस्य निर्माणमपि एतस्याः योजनानन्तर्गतमेव ।
 
== जलबन्धस्य विस्तारः, जलस्तरश्च ==
 
सरदार-सरोवरजलबन्धस्य प्रतिपलंजलसञ्चयक्षमता प्रतिक्षणं ३०.७ घनपादंघनपादम् (cubic feet per second) जलसञ्चयक्षमता अस्ति, या विश्वस्य सर्वाधिका जलसञ्चयक्षमता अस्ति । मुख्यनियामकस्य (Regulator) जलसञ्चयक्षमता प्रतिपलंप्रतिक्षणं ४०,००० घनपादं, विस्तारश्च ५३२ कि.मी. अस्ति । भारतस्य बृहत्तमेषु जलबन्धेषु तृतीयः जलबन्धः एषः । एतस्य जलबन्धस्य औन्नत्यं १६३ मी. भविष्यति । नर्मदायाः मुख्यकुल्या (main canal) विश्वस्य बृहत्तमा कृषिक्षेत्रसिञ्चनकुल्या अस्ति ।
 
जलबन्धस्य विस्तारः ३७,००० ‘हेक्टर्’‘हेक्टेर्’ अस्ति । सः २१४ कि.मी. लम्बमानः, १.७७ कि.मी. विस्तृतः अस्ति । जलबन्धस्य
सामान्यजलस्तरः १३८.६८ मी. निर्धारितः । अधिकतमः जलस्तरः १४०.२१ मी., नूनातिनूनः जलस्तरश्च ११०.६४ निर्धारितः । जलबन्धस्य नूनातिनूनस्तरात् अपि जलस्तरम्यदि अधःजलस्तरः नयनस्यअधः आवश्यकतायांनेयः, सत्यांतर्हि २५.९१ मी. जलं तु जलबन्धे अनिवार्येण भवेदेव इति नियमः ।
 
== नर्मदायोजनायाः अनुमानितव्ययः ==
 
१९६१ तमे वर्षे यदा प्रप्रथमवारं नर्मदायोजनायाः यदा प्रस्तावः अभवत्, तदा प्रारम्भिकव्ययः ३०० कोटिरूप्यकाणि अनुमानितःप्रारम्भिकव्ययः इति अनुमानितम् आसीत् । केन्द्र-राज्यसर्वकारयोः उदासीनतायाः कारणेन भाईकाका अन्यरीत्या धनसङ्ग्रहस्य मार्गविषये अचिन्तयत् । अविरतप्रयासानन्तरमपि यदा धनसङ्ग्रहस्य मार्गः तेन न प्राप्तः, तदा सः अन्तिमनिर्णयत्वेन समाजात् धनस्वीकर्तुम्धनं स्वीकर्तुम् अचिन्तयत् । “१०० कोटिरूप्यकाणि [[गुजरातराज्यम्|गुजरातराज्यस्य]] कृषकेभ्यः, १०० कोटि रूप्यकाणि उद्योगपतिभ्यः, १०० कोटिरूप्यकाणि ऋणदातृसंस्थाभ्यश्च स्वीकृत्य प्रकल्पं पूर्णं करिष्यामः” इति तस्य आयोजनम् आसीत् । परन्तु सर्वकारेण तस्य मतस्य प्रत्यक्षाप्रत्यक्षरीत्या खण्डनं कृतम् । अतः योजनायाः कृते धनसङ्ग्रहंधनसङ्ग्रहः नाभवत् । ततः योजनायाः विषये अधिकचिन्तनमपि नाभवत् ।
 
कालान्तरे यदा यदा योजनायाः अनुमानितव्यये वृद्धिः भवति स्म, परन्तुतदा तदा वर्धन्तं मानधनंअनुमानितव्ययं पश्यन्तः सर्वे तूष्णिनःतूष्णीं तिष्ठन्ति स्म । १९८६ तमे वर्षे योजनायाः प्रारम्भिकव्ययः ६,४०६ कोटिरूप्यकाणि अनुमानितःइति अनुमानितम् । २००० तमे वर्षे प्रारम्भिकव्यये वृद्धौ सत्यां अनुमानितव्ययः २८,००० कोटिरूप्यकाणि अभवत् । २०१० तमे वर्षे ३९,००० कोटिरूप्यकाणि योजनायाः व्ययः अनुमानितःभविष्यति इति अनुमानितम् आसीत् । परन्तु २०१५ तमे वर्षे नर्मदायोजना पूर्णा भविष्यति इत्यनया उद्घोणया सह योजनायाः व्ययः ४५,५०० कोटिरूप्यकाणि अनुमानितःभविष्यति इति अनुमानितम् अस्ति ।
 
== वीक्षणीयस्थलत्वेन सरदार सरोवर जलबन्धःसरदारसरोवरजलबन्धः ==
 
केवडिया कॉलनि इति जलबन्धस्य स्थानिकनाम अस्ति । जलबन्धस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । तानि वीक्षणीयानि स्थलानि द्रष्टुं चीटिकायाः (ticket) आवश्यकता भवति । ८:३० तः १७:३० पर्यन्तं यात्रिकेभ्यः जलबन्धदर्शनार्थं व्यवस्थापकैः कालः निर्धारितः व्यवस्थापकैः । यात्रिकेभ्यः मार्गदर्शनं, चीटिकाप्राप्तिः, पथप्रदर्शकः (guide) इत्यादीनां व्यवस्था मानधनं स्वीकृत्यइत्यादिव्यवस्थाः जलबन्धप्रशासनस्य मुख्यकार्यालये भवन्ति । जलबन्धात् यस्मिन् स्थले जलं पतति, तस्य स्थलस्य पुर एव अतिरमणीयम् उद्यानम् अस्ति । तत् उद्यानं यात्रिकाणाम् आकर्षणकेन्द्रमस्ति । तस्मात् उद्यानात् जलबन्धात् दुग्धवत् पतन्तंपतत् जलं उद्यानस्य वातावरणं सुरम्यं करोति । तत् पतज्जलं प्रकृत्याः अलौकिकतायाः, मानवस्य विकासशीलतायाः च प्रतीकत्वेन यात्रिकाणां ध्यानम् आकर्षयति । तत्र एकः तडागः अपि अस्ति । तस्मिन् तडागे नौकाविहारस्य व्यवस्था अस्ति । अतः तत्स्थलमपि यूनां, बालकानां कृते मनोरञ्जनस्य केन्द्रम् अभवत्अस्ति । विद्यार्थिभ्यः प्रकृतिशिक्षणस्य शिबिराणि अपि जलबन्धस्य समीपं सन्ति । विद्यार्थिभ्यः वनभ्रमणमाध्यमेन प्रकृतिशिक्षणं प्राप्तुम् उत्तमस्थिलमस्तिप्राप्तुं तत् उत्तमस्थिलमस्ति
 
प्रकृत्याः अलौकिकशान्त्याःअलौकिकशान्ते वातावरणे भगवतः नाम भक्ताय हृदयाह्लादं यच्छति । अतः केचन प्रवासिनः तु [[शिव]]दर्शनाय अपि तत्र गच्छन्ति । तत्र सुरपाणेश्वरनाकंसुरपाणेश्वरनामकं प्राचीनं [[शिव]]मन्दिरं जलबन्धस्य पृष्ठभागे अस्ति । जलबन्धस्य ध्वन्यां, हरितवृक्षैः आच्छादनयुक्तवातावरणे [[शिव]]मन्दिरस्य आभा देदीप्यते ।
 
सरदार-सरोवरजलबन्धस्य लाभार्थिनः कृषकाः, नदीतटवर्तिजनाः, अभियन्तारः, विद्युतः उद्पादकाःउत्पादकाः, कर्मकराः, श्रमजीविनः, संशोधकाः, पर्यावरणप्रेमिणः, पर्यटकाः, विद्यार्थिनः, भक्तारः, नेतारः सर्वे सरदार-सरोवरजलबन्धस्य लाभार्थिनः सन्ति । एतादृशस्य रमणीयस्थलस्य दर्शनं कृत्वा भवता अपि लाभान्वितं भवनीयमेवभवितव्यम्
{{wide image| Narmada Dam 10.png |1100px|<center>'''सरदारसरदारसरोवरजलबन्धस्य सरोवरएकं जलबन्धस्य एकंहृदयारामं दृश्यम्'''}}
 
== मार्गाः ==
 
[[नर्मदानदी]] [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[नर्मदामण्डलम्|नर्मदामण्डलंनर्मदामण्डले]] भवन्तीप्रवहन्ती [[भरुचमण्डल]]स्य समीपवर्तिसमुद्रे लीना भवति । अतः तत्र गन्तुं बहवः मार्गाः सन्तुसन्ति । सर्वेषु मार्गेषु अनेकानि वीक्षणीयस्थलानि, धार्मिकस्थलानि अपि सन्ति ।
 
== वायुमार्गः ==
 
सरदार-सरोवरजलबन्धात् [[कर्णावती]]-महानगरस्य अन्ताराष्ट्रियविमानस्थानकं २०० कि.मी., [[वडोदरा]]-महानगरस्य राष्ट्रियविमानस्थानकं ९० कि.मी. दूरमस्ति ।
 
== भूमार्गः ==
 
सरदारसरोवरजलबन्धः [[अहमदाबाद]]-महानगरात् २०० कि.मी., [[वडोदरा]]-महानगरात् ९० कि.मी., [[भरुच]]-नगरात् ९० कि.मी. दूरम् अस्ति सरदारसरोवरजलबन्धः । उक्तमहानगरेभ्यः, [[राजपीपळा]]-पत्तनात् , चाणोद-ग्रामत्, डभोई-ग्रामात् अपि सरदार-सरोवरजलबन्धं प्राप्तुं बस्-यानानि प्राप्यन्तेलभ्यन्ते
 
== रेलमार्गः ==
 
भारतस्य विभिन्नेभ्यः नगरेभ्यः [[भरुच]]-नगरस्य कृतेनगराय रेलयानानि सन्ति । ततः भूमार्गेण यात्रासरदारसरोवरजलबन्धं कर्तुंप्राप्तुं शक्यते ।
== बाह्यानुबन्धः ==
"https://sa.wikipedia.org/wiki/सरदारसरोवरजलबन्धः" इत्यस्माद् प्रतिप्राप्तम्